SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ जैन - शिल | लेख संग्रह मत्तमा- भव्योत्तमन परम - गुरुविन प्रभावमेन्तेने | श्रीमज्जैन-मता ब्धिवर्द्धन-सुधासूतिर्महीपालक- । व्रात- स्तुत्य-पदाम्बुकात - युगलो भव्यान्ज - भानूपमः । दुर-स्मर-ग-पर्व्वत पविर्माना का (क) ला कोविदो । विद्यानन्द - मुनीश्वरो विजयते वादीभ - पञ्चाननः || तच्छिष्य-परम्परायात बलात्कार - गणाग्रगण्य श्रीमद्-राय-राजगुरु वसुन्धराचार्य्यव महा-वाद-वादीश्वर राय - वादि पित मह सकल - विद्या माद्यनेकान्वर्थविरुदावळि - विराजमान श्रीमद्-देवेन्द्रकीर्त्ति भट्टारक-पदाम्भोज-दिवाकरायमान श्रीमदभिनव - विशालकीर्त्ति भट्टारक-देव-पद-पयोन - मत्त - मधुकरायमान प्रवीणबोम्मण श्रेष्ठीय तनूजातनेन्तिर्द्दपनेने ॥ तस्यात्मातो विख्यातस्सुकृती धामिकाग्रणीः । बोम्मणाख्यो वणिग्-मुख्योऽपालयत् तजिनालयम् ॥ नेमावा नाम तत्पत्नी व्रत- शील-विभूषिता । तयोः पञ्च सुता जातास्मराकारा गुणोज्वळाः || ५६० ....................... • आ - कुमारकरय्वरेन्तिदरेने । श्रीमजिन- पादाम्भोज - युगल - भ्रमरोपमः । भाति श्री बोम्मण श्रेष्ठी सत्य - शौच-गुणान्वितः ॥ यस्यानन्त - जिनेश्वरो निज - कुल-स्वामी त्रिलोकी - पतिर् विद्यानन्द - मुनीश्वरो निज- गुरुवदीम- कण्ठीरवः । ..त्तं परमं बिनेन्द्र-गदितं येनोरु तत्त्वं महान् सोऽयं भाति महीतले पदुमण श्रेष्ठी गुणानां निधिः ॥ श्रीमान् कुवलयाह्लादी कलानामाश्रयो महान् । सद्भिः परिवृतो भाति चन्दन-श्रेष्ठि- चन्द्रमाः ॥ सर्व्व-श्रेष्ठिषु रत्नत्वाद् दान-पूजादि सद्-विधौ । राजते माणिक श्रेष्ठी नाम्नान्वर्थेन पुण्य-भाक् ॥
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy