SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ हुम्मच लेख माद्वादि-गजेन्द्रर | भेद्यो दुर-सिंह- क्षितियन्तेवोले से गुम् ॥ स्थितियोळ् विद्यानन्द ब्रतिपति- मुख्य- बात - वाणि विबुधर मनदोळ् । सततं रजिसुतिम् । ब्रति-विरहित-कान्त-रचित भाष्यद तेरदिम् ॥ विद्यानन्द-स्वाम्यन- । वद्योपन्यास - मुद्रे कविंगळ मनदोळ | सद्यं सुखकर बाणन । गद्यात्मक काव्यदन्ते रजसि तोक्कुंम् ॥ श्री- नजरायपट्टणद् । आ-नरपति-नञ्ज-देष-भूपन समेयोळ् । आ-नन्दन - मलि-भट्टो | दानमनुषे किडिसि मेषद विद्यानन्द || श्रीरङ्ग नगर कार्य्यन । पेरनिय मतमनदु विद्वत् सभेयोळ् । शारदेयं वस- माडिये । धारिणिगभिवन्द्यनादे विद्यानन्दा ॥ श्री- सान्तवेन्द्र-राजन | केसर - विक्रमन बङ्गरास्थानदोळिन्त् । ई-साहित्यमनुर्व्वरे । गोसिसुवन्तुर्दे वादि-विद्यानन्दा || श्री- सास्व-मति रायन । धूसरगेणेयेनिसि तो सासनदोळधिकरादर | जाणन सभेयोळू । ५१५
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy