SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख संग्रह (६) तीयसा० हरिवंदभार्या बसोधर हितये सघासा० तृती (७) यहेमा चतुर्थसा• रतीपुत्रसा० सह साप असे ए YEE ... ... 600 णसीसा ० • मु सा० धंसा सल्हापुत्र (८) तेषां मध्ये साधु श्रीचंद्रपुत्र शेषा तथा हरिचंद्रदेवकी भार्या (६) दीप्रमुखा नित्यं श्रीमहावीरप्रतिमा प्रतिष्ठाप्य भूरिभक्त्या प्रणमति ॥ (१०) अङ्गुष्ठमात्र प्रतिमां विनस्य भक्त्या प्रतिष्ठापयतो महत्या । फलं बलं राज्य ६४१ मारङ्गी; —— संस्कृत तथा च । [ वर्ष धातु = १४५६ ई० ( लू० राइस ) ] श्रीमत्परमगंभीरस्याद्वादामोघलान्छनम् । जीयात् त्रैलोक्यनाथस्य शासनं विनशासनम् । निरुपम - धातु-वत्सरद माघव-मासद शुद्ध सप्तमी - 1 रवरकरवारदोळ् दिनकरोदयवागद मन्ने सन्द सच्च् । चरिते जिनेन्द्र-इन्द्र-पद-पद्मननोप्पिरे चित्त वृत्तियोऴ् । रुयिसि नाडे भागिरथ ताळ्ळिायत-स्वर्ग-सौख्यमं ॥ ( ११ ) मनन्तसौख्यं भवस्य विच्छित्तिरथो विमुक्तिः || शुभं भवतु सर्वेषां ॥ अनुवाद - संवत् १५१० की माघ सुदिक्ष्मी को महाराजाधिराज राजा श्री डूंगरेन्द्रदेव के शासनकाल में काञ्चीसंघ के मायूर अन्वयके भट्टारक श्री क्षेमकीर्त्तिदेव हुए । उनके बाद हेमकीर्त्तिदेव तत्पश्चात् अ (वि)मलकीर्त्तिदेव हुए । ( शेष अपठनीय है। ) ( JASB, XXXI, p. 404, &.; p. 423–424, t. & tr. ......
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy