SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४७४ जैन-शिलालेख-संग्रह फरकोधेद्धयुद्धोद्धरकर टिघटाकर्णशूर्पप्रसर्पद् - वातबातोपघातप्रतिहतविमतादभ्रधृत्यभ्रसंघः ॥ [[ यद्धाटीघोरघोटीखुग्दालतधरारेण भिर्यिवह्न - म [स्तो ] मायमानैः प्रतिनृपतिगणस्त्रीदृशः साश्रुधाराः । प्रोद्यद्दपप्रभूतप्रतिभटसुभटास्फोटनाटोपजामद् . रोषोत्कर्षांधकारद्युमणिरुटयते देवराजे रवगेऽयं ॥ [१०] विश्वस्मिन्विजयक्षितीशजनुपः श्रीदेवगजेशितु. लक्ष्मी कीतिमिताहजं कल यते शौर्याख्यसय्योटयात् । आशा यत्र पलाशामुपगताः स्वर्णाचलः कणिका भृगा दिक्ष मतंगजा जलधयो माटबिंदूत्कराः । [१] विख्याते विजयात्मजे वितरति श्रीदेवराजेश्वरे कर्णस्यानि वर्णना विगलिता बाच्या दधीच्यादयः । मेवानामपि मोघता परिणता चिंता न चिताम []: म्वल्पाः कल्पमहीरुहाः प्रथयते म्वर्णेचिकीनीचतां ॥ [१२] सोयं कात्तिसरस्वतीवसुमतीवाणीवधूभिन्समं भव्यो दीव्यति देवराजनृपतिर्भूदेवदिव्यद्रुमः । यश्शौरि लियाचनाविरहितश्चंद्र : कळंको झितः शक्रम्सत्यमगोत्रभिद्दिनकरश्चामत्यथोल्लंघनः ॥ [१३] मदनमनोहरमूत्तिः महिळाजनमानमारसंहरणः । गजाधिराजराबादिमपटपरमेश्वर्गादनिनबिरुदः ॥ [१४] शक्तौ बुक्कमहीपालो दाने हरिहरेश्वरः । शौर्ये श्रीदेवराजेशो ज्ञाने विजयभूपतिः ॥ [१५] सोयं श्रीदेवराजेशो विद्याविनयविश्रुतः । प्रागुक्तपुरवीथ्यतः पर्ण पूगीफलापणे ।। [१६]
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy