SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सोरवके लेख मनमोल्दुबैरे कीर्तिकुं मसण-गावुण्डोत्तम-प्रेम-नन् । दननं वन्दि-बनार्थितार्थ-फळदं प्रत्यक्ष-कल्प-द्रु-नन्दननं दुर्जन-दर्प-खण्डनननुर्बी-जात-गाउण्ड-मण-। डननं कीर्तियनिन्दु-कुन्द-हर-हासोद्भासि-सत्-कीर्त्तियम् ।। आर्तीव दानिय घरे। कीर्तिकुमभिमान-मूर्तियं धन-तेजस-। स्फूर्तियनी-प्रभु-मण्डन-।। कीर्तियनङ्गभव-मूर्तियं प्रियदिन्दम् ।। तदपत्यरु ।। सोम जननयनोत्पळसोमं मसणं विरोधि-जन-हृत्-रवषणम् । श्री-महित-महादेवम् । प्रेम-महादेवनल्ते रामं रामम् ।। आ-कीर्तिगावुण्डनणुगिर्नाळयम् ।। विततैवर्य्यन माधिनाथ-विभवं-राज-प्रियं बाहिनीपति भोगीश्वर-भूषणं नुत-वृषाङ्क केशव-प्रेम-वि। श्रुतनेम्बोळपेनसुं विराजिसे महादेवं महादेवनेम्ब तदीयाङ्कमनन्वितार्थमेनळर्थ-ब्यक्कियं माडिदम् ॥ सुमनो-भूधर-राजितं विपुळ-शाखं बन्धुर-स्कन्ध-मूर्त्ति महीजात-वरं सु-पत्र-निचय-स्तुत्यं घरा-शेखराङघि महोदारि दलेम्ब तन्नेसकदिन्दं भव्य-कल्पावनी-1 जमेनिप्पं विबुध-स्तृतं विभु-महादेव चमूपोत्तमम् ।। ओदवल् कण्णिडे मळू पोगे रवि लोकक्केयदे कण्णागि तान् । उदयं-गेय्देवोलिन्दु रेचरसनिन्द्रत्वक्के पक्कागे काणदे मुन्दं देसेगेट जैन-जनक्कैल्लं लोचनं तानेनल्क् ।
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy