SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख संग्रह कदन की डेपोळुळ्ळ मिन्न दयेयेकिन्तोम्र्मेयुं तोरदी- । मदन- क्रीडेोळुत्तुदं मरेद# नीर्-वोक्कडं नाण पुत्त्- । उदलोन्दिर्द्दडवितोर्ड तलेयने सम्प्रीतिथं तो रेयेन्द् । ओदविं मेळिने कान्तेयर् ग्मे रेवनी - श्री-बोप्प - भूपाळकम् ॥! क || सिरियिन्दोप्पुव बान्धव- । पुरातन राजधानियन्ता - पुरदोळ । सुर- खचरोरग-मर्षि-मकु- । ट-रचित - पद - कान्ति शान्तिनाथं मेरेवम् ॥ वृ ॥ पाळभिषेकवन्ते नितदादडवल्लयदृश्यमप्प पू- । माले पदक्के नानुवरविकिदोडं निमिर्बुष्ण-तोयदिम् । लीलेयि मज्जनकरेये वामदे शीतळवागि बर्पवेम् । सालवे शान्तिनाथन महा-महिमत्वमनोल्दु बष्णिसल || कं || एनिपास्थानाचार्य्यम् | १६४ मुनिवितं भाकीर्त्ति सिद्धान्ति जगन्- | जन- वन्द्यं निच-गुरु-कुळ- । वनज-विकाशमनो उच्चुयं तपदिन्दम् ॥ अलर्दुददेन्तेनला - गुरु- । कुळवा - गौतमनेनिप्प गणधरनिन्दित् । वलनेक- मूलसंघा- । विळ-यति-पतियाद कोण्डकुन्दान्यदोळ | 11 श्री-रावणन्दि - सिद्धा- । साराव-सरोवर तोडबेनिपं वाक- । श्री-रम्प - पद्मणन्दि-त- । पो-रमे पिडिदिई पद्ममेने तच्छिष्यम् ॥ तन्मुनि-नाथन शिष्यं । मन्मथ - सह वादङ्गना-रति सुखमम् ।
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy