SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ गिरनारके लेख ३६६ गिरनार-संस्कृत। [सं० १२२३ % ११६६ ई.] नं० ३६८ के अन्तका लेख है । उसीका अन्तिम भाग है । [op. cit. p. 369, 20 30, tand tr.] ३७० बवागञ्ज ( मालवा);-संस्कृत । [सं० १२२३% १६६ ई.] मन्दिरके पूर्वकी ओर यस्य स्वब्जतुषारकुन्दविशदा कीर्तिर्गुणानां निधि: श्रीमान् भूपति वृन्दवन्दितपदः श्रीरामचन्द्रो मुनिः। विश्वमाभृदखर्वशेखरशिखा सञ्चारिणी हारिणी उर्व्या शत्रुजितो जिनस्य भवनव्याजेन विस्फूर्जति ॥१॥ रामचन्द्रमुनेः कीर्तिः सङ्कीर्ण भुवनं किल । अनेकलोकसङ्घर्षाद् गता सवितुरन्तिकं ॥ . संघत् १२२३ वर्षे भाद्रपदवदि १४ शुक्रवार । लेख स्पष्ट है। [.JASB, XVIII, p. 950-952, no 1. t and tr.] बवागञ्ज मालवा; संस्कृत । [सं० १२२३ = १६६ ई.]] मन्दिरके दक्षिणकी ओर। ॐ नमो वीतरागाय ॥
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy