SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख-संग्रह ११ अय्यन-सिंगः सकळ-गुण-तुङ्गः । रिपु-मण्डळी (ळि) कभैरवः । विद्विष्ट-गज कण्ठीरवः । १२ इडुवरादित्यः । कलियुग-विक्रमादित्यः । रूपनाययणः । नीति-विचित-चा१३ रायण. | गिरि-दुर्ग-लङ्घनः। विहित-विरोधि-बंधनः। शनिवारसिद्धिः। धम्मैकबुद्धिः। महा१४ लक्ष्मीदेवी-लन्ध-वरप्रसादः । सहज-कस्तूरिकामोदः । एवमादि१५ नामावली-विराजमान श्रीमद्-विजयादित्यदेवः । वल्वाड-स्थिर शिबिरे सुख-संकथा-विनोदेन राज्यं कु१६ वा॑णः । शक-वर्षेषु पञ्चषष्टय त्तर-सहस्र-अमितेष्वतीतेषु प्रवत्त मान-दु: १७ दुमि-संवत्सर-माघ मास-पौर्णमास्यां सोमवारे । सोमग्रहण पर्व-निमि१८ त माजिरगेखोलानुगत-हाविन-हेरिलगे-ग्रामे । सामन्त-कामदेवस्य हडप १६ वलेन श्री-मूलसङ्घ-देशीयगण-पुस्तक-गच्छाधिपतेः क्षुलकपुर-श्री रूप नारायण-नि२० नालयाचार्य श्रीमन्माधनन्दिसिद्धान्तदेवस्य प्रिय-च्छा [त् ] त्रेण । सकलगुणरत्न-पात्रेण । २१ बिन-पदपद्म-भृङ्गेन । विप्रकुल-समुत्तुङ्ग-रङ्गेण । स्वीकृत सद्भावेन । वासुदेवेन २९ कारितायाः वसतेः श्रो-पार्श्वनाथदेवस्याष्टविधार्चनार्थ । तच्चैत्यालय खण्ड२३ स्फुटित-जीर्णोद्धार्थ । तत्रत्य-यतीनामाहारदानार्थ च । तत्रैष ग्रामे २४ कुण्डि-दण्डेन निवर्तन-चतुत्य-भाग-प्रमितं क्षेत्र। द्वादश-हस्तसम्मितं गृह-निवेशनं २५ च । तन्मानन्दिसिद्धान्तदेव-शिष्यानां माणिक्यनन्दिपण्डित देवानां । पादौ प्रक्षाल्य धारा-पू
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy