SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ९६ जैन - शिलालेख संग्रह वरदातुङ्गतरङ्गरङ्गविलसद्धं मानदीमेखलां वनवासी मवमृद्रतः सुरपुरप्रस्पर्धिनी संपदा । महता यस्य बलार्णवेन परितः संछादितोतलं स्थलदुर्ग जलदुर्गतामित्र गतं तत्तत्क्षणे पश्यताम् ॥१८ गङ्गा पीत्वा व्यसनानि सप्त हित्वा पुरोपार्जितमंपदोऽपि । यस्यानुभावोपनताः सदासन्नासन्नसेवामृतपानशौण्डाः ॥ १२ ॥ कोणेषु यदादिष्टचण्डदण्डाम्बुवीचिभिः । उदस्तास्तरसा मौर्य पल्वलाम्बुसमृद्धयः ॥ २० ॥ अपरजलवेलक्ष्मीं यस्मिन्पुरी पुरभित्प्रभे मद्रराजघाकारैर्नायां शतैरगति । जलद पटलानीकाकीण नवोत्पलमेचकं जलनिधिरिव व्योम व्योम्नः समोऽभवदम्बुधिः ॥ २१ ॥ प्रतापोपनता यस्य लाटमालवगूर्जराः । Postपतसामन्तर्या व इवाभवन् ॥ २२ ॥ अपरिमितविभूतिस्फीत सामन्तसेनामुकुटमणिमयूखाकान्तपादारविन्द्रः । युधि पतितगजेन्द्रानीकबीभत्सभूतो भयविगलितहर्षो येन चाकारि हर्षः || २३ || मुमिरनीकैः शासतो यस्य रेवा विविधपुलिन शोभावन्ध्यविन्ध्योपकण्ठा । अधिकतर मराजत्वेन तेजोमहिम्ना शिखरिभिरिभवर्ज्या वर्ष्मणां स्पर्धयेव ॥ २४ ॥
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy