SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख संग्रह शूरे विदुषि च विभजन्दानं मानं च युगपदेकत्र । अविहितयाथातथ्यो जयति च सत्याश्रयः सुचिरम् ॥ ३ ॥ पृथिवीवल्लभशब्दो येषामन्वर्थतां चिरं जातः । तद्वंशे (श्ये) षु जिगीषुषु तेषु बहुवप्यतीतेषु ॥ ४ ॥ नानाहेतिशताभिघातपतितभ्रान्ताश्वपत्तिद्विपे नृत्यद्भीमकबन्धग्खड्गकिरणज्यालासहस्रे रणे। लक्ष्मी वितचापलादिव कृता शौर्येण येनात्मसा___ द्राजासीजयसिंहवल्लभ इति ख्यातश्चलुक्यान्वयः ॥ ५ ॥ तदात्मजोऽभूद्रणरागनामा दिव्यानुभावो जगदेकनाथः । अमानुषत्वं किल यस्य लोकः सुप्तस्य जानाति वपुःप्रकर्षात् ॥६॥ तस्याभवत्तनूजः पुलकेशी यः श्रितेन्दुकान्तिरपि । श्रीवल्लभोऽप्ययासीद्वातापिपुरीवधूवरताम् ॥ ७ ॥ यत्रिवर्गपदवीमलं क्षितौ नानुगन्तुमधुनापि राजकम् । भूश्च येन हयमेधयाजिना प्रापिनावभृथमजना बभौ ॥ ८ ॥ नलमौर्यकदम्बकालरात्रिस्तनयस्तस्य बभूव कीर्तिवर्मा । परदारविवृत्तचित्तवृत्तेरपि धीर्यस्य रिपुश्रियानुकृष्टा ॥९॥ रणपराक्रमलब्धजयश्रिया सपदि येन विरुग्णमशेषतः । नृपतिगन्धगजेन महौजसा पृथुकदम्बकदम्बकदम्बकम् ॥१०॥ तस्मिन्सुरेश्वरविभूतिगताभिलाषे राजाभवत्तदनुजः किल मङ्गलीशः। यः पूर्वपश्चिमसमुद्रतटोषिताश्वः सेनारजःपटविनिर्मितदिग्वितानः ॥ ११ ॥ १ 'सत्याश्रय' यह पुलकेशीका नामान्तर है।
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy