SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उदयगिरि (सांची ) का लेख श्रीसंयुतानां गुणतोयधीनाम् गुप्तान्वयानां नृपसत्तमानाम् [I] [२] राज्ये कुलस्याभिवित्रर्द्धमाने भते वर्षशतेऽय मासे [II] १. सुकार्त्तिके बहुलदिनेऽथ पञ्चमे [३] गुहामुखे स्फुटविकटोत्कटामिमां [1] जितद्विषो जिनवरपार्श्वसंज्ञिकाम् जिनाकृतीं शमदमवान [ ४ ] चीकरत [II] २. आचार्य - भद्रान्वयभूषणस्य शिष्यो सावार्यकुलोद्गतस्य [1] आचार्य-गोश [५] मुनेस्तुतस्तु पद्मावत [ स्या ] श्वपतेर्भटस्य [11] ३. परैरजेयस्य रिपुन्नमानिनम् स सङ्घ [ ६ ] लस्येत्यभिविश्रुतो भुवि [1] स्वसंज्ञया शंकर नामशद्वितो विधानयुक्तं यतिमार्गमास्थितः [II] ४. स उत्तराणां सदृशे गुरूणां उदग्दिशादेशवरे प्रसृतः [1] [ ८ ] क्षयाय कर्मारिगणस्य घीमान् ५७ यदत्र पुण्यं तदपाससर्ज [II] ५.
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy