SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख संग्रह क्षामोष्ठ-पिसिताशनप्रीतिकर - निसित धारासिना श्रीमता माधवन-महाधिराजेन आत्मनः श्रेयसे प्रवर्द्धमानविपुलैश्वय्र्ये त्रयोदशे संवत्सरे फाल्गुने मासे शुक्ल पक्षे तिथौ पञ्चम्यां श्रीमद्-वीर-देव-शासनाम्बरावभासन-सहस्रकरस्य आचार्यवीर-देवस्य ५६ [ ३ अ ] निज - कृतान्तपर-राद्धान्त-प्रवीणस्य उपदेशनात् सुदुको तूर-विषये पेब्बोलल्याने अहदायतज्ञाय मूलसंधानुष्टिताय महा-तटाकस्य अधस्तात् द्वादश-खण्डुकावापमात्र क्षेत्रं च तोट्ट क्षेत्र च पटु-क्षेत्र च कुमारपुरश्रामच एतत्सर्वं स सर्व्वं परिहारकमेणाद्भिद्दत्तः योऽस्य लोभात् प्रमादाद्वापि हर्ता स पञ्च महा पातक संयुक्तो भवति अपि चात्र मनुगीता [:] लोका[:] स्व- दत्तां पर-दत्तां वा यो हरेत वसुन्धराम् । afg-वर्ष - सहस्राणि घोरे तमसि वर्तते ॥ ( अन्य हमेशा के अन्तिम लोक ) [ इस लेखमें गंगकुलके राजाओंकी परम्परा - कोङ्गमिवर्मा, मात्र वर्मा, हरिवर्मा, विष्णुगोप और माधववर्मा - देकर यह बताया है कि अन्तिम राजाने अपने राज्यके १३ वे वर्षमें, फाल्गुनसुदी पंचमीको, आचार्य वीरदेवकी सम्मतिखे, मुटुकोत्तर-देश के पेब्बबलू गांवमें मूलसंघद्वारा प्रतिष्ठापित जिनालय में (उक्त) भूमि और कुमारपुर गांव दानमें दिये । ] [ EC, X, Malur tl., n° 73.] ९१ उदयगिरि ( सांची के निकट ) - संस्कृत । [ गुप्तकाल १०६ = ई. सं० ४२६ ] Corrected transcript of the facsimile. [१] नमः सिद्धेम्य: [1]
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy