SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ मसारका णतल: [] लसदाजा-- ३५ न्वत्रलंबितभुजयुगपरिधो गिरीन्द्रसानूरस्कः ॥ [१०] विदितधरा धिपविद्यो विविधायु३६ धकोविदो विलीनारिकुल: [0] करितुरगागमकुशलो हरचरणांभोज युग३७ लमधुपश्श्रीमान् ॥ [११] कविगायककल्पतरुईि जमुनिदीनान्ध बन्धुजन३८ सुरभिः [1] याचकगणचिन्तामणिरवनीशमणिमहोग्रमहसा घुमणिः ॥ [१२] गिरिरसर्वसु३९ संख्याब्दे शकसमये मार्गशीर्षमासेस्मिन् [0 कृष्णत्रयोदश दिने भृगुवारे मैत्रनक्षत्रे [॥ १३] १० धनुषि रवी घटलग्ने द्वादशवर्षे तु जन्मनः पट्ट [1] योधादुदयगिरीन्द्रो रविमित्र लोका चतुर्थ पत्र, पहली भोर । ४१ नुरागाय ॥ [१४] स समस्तभुवनाश्रयश्रीविजयादित्यमहाराजा धिराजपरमेश्वर परम[धा]४२ मिकोम्मराजकम्मनाण्डुविषयनिवासिनो राष्ट्रकूटप्रमुखान् कुटु म्बिनस्स[7] नित्यमाज्ञापयति []] ४३ आर्या[:]। किरणपुरमधाक्षीकृष्णराजास्थितं यत्रिपुरमित्र महे शx पा(ण्ड १)रंग[:]प्रतापी [1] तदिह [मु]१४ खसहस्त्रैरन्वितस्याप्यशक्यं गणनममलकीर्तेस्तस्य सत्साहसानाम् ।। [१५] तस्य[]त्म
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy