SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख संग्रह २४ जमार्तण्डकण्डिकाविजयादित्यप्रभृतयो विग्रहीभूता आसन् । विग्र तीसरा पत्र, पहली ओर। २५ हेगैर पंचवर्षाणि गतानि [1] ततः []] योऽवधीद्र [1] जमा र्तण्डन्तेष[] येन रणे कृतौ [1] क२६ ण्ठिकाविजयादित्ययुद्धमल्लौ विदेशगौर [५] अन्ये मान्यमही भृतोपि बहवो दु२७ ष्टप्रवृत्तोद्धता (6) देशोपद्रवकारिणः प्रकटिताः कालालय प्रापिताः [] दोर्दण्डेरि२८ तमण्डलागलतया यस्योप्रसंग्रामकावाज्ञा' तत्परभूनृपैश्च २९ शिरसो मालेर सन्धार्थते । [६] नादग्ध्वा विनिवर्तते रिपुकुलं कोपाग्निरामूल३० तः शुलं य [स्य] यशो न लोकरविलं सन्तिष्ठते न भ्रमत् [] द्रव्यांभोधरराशिरप्यनुदिनं ३१ सन्तप्यमाने भृशं दारिद्रयोपतरातपेन जनतासस्से न नो वर्षति । [७] स चालुक्यभीमनप्ता वि३२ जमादित्यनन्दनः ।] द्वादशावत्समास्सम्या राजमीमो धरातलं। [८] तस्य महेश्वरमू तीसरा पत्र, दूसरी ओर । ३३ त्तरुमासमानाकृतेः कुमाराभः। लोकमहादेव्याः खलु यस्सम भवदम्म[रा]३४ जाख्यः ॥ [९] जल जातपत्रचामरकलशांकुशलक्षणां[क]करचर१ शायद सांग्रामिकस्याज्ञा पढ़ो।
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy