SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख संग्रह १५ जो निरवद्यधवला:] कटकराजपट्टशोभितललाटः [1] तत्तनयो विजयादित्यकट४६ काधिपतिः । वृत्तं । तत्पुत्रो दुर्गराज प्रवरगुणनिधिर्धार्मिक स्सत्यवादी त्यागी भोगी] १७ महात्मा समितिषु विजयी वीरलक्ष्मीनिवासः []] चालुक्यानां च लक्ष्म्या यदसिरपि सदा रक्षणा[य]-.. ४८ व वंश[:] ख्यातो यस्यापि वेंगीगदितवरमहामण्डलालंबनाय । [१६] तेन कृतो धर्मापुरीद]१९ क्षिणदिशि सजिनालयश्चारुतरः [0 कटकाभरणशुभांकितनाम चे पुण्यालयो वसति [॥ १७] चतुर्थ पन्न; द्वितीय ओर । ५० [श्री] यापनीयसंघप्रपूज्यकोटिमडवगणेशमुख्यो यः [] पुण्या हनन्दिगच्छो जिननन्दिमुनीश्वरो [थ] ग५१ [ण] धरसदृशः । [१८] तस्याग्रशिष्य प्रथितो धरायाम् (1) दिव[] कराख्यो मुनिपुंगवोभूत् [1] यत्केवलज्ञाननिधि५२ महात्मा स्वयं जिनानां सदृशो गुणौथैः ।। [१९] श्रीमान्दि___ रदेवमुनिस्सुतपोनिधिरभवदस्य शिष्यो धीम[] []] य५३ म्प्रातिहार्य्यमहिम्ना संप्पन्नमिवाभिमन्यते लोकः [ ॥ २० ] तद घिष्ठितकटक[]भरणजिनालय[1]५४ य कटकराजविज्ञप्ते खण्डस्फुटनवकृत्याबलिप्रपूजादिसत्रसिद्ध्यर्थमु. १ इस सम्पूर्ण समाससे 'कटकाभरणशुभनामाङ्कित' अपेक्षित है, जिसके रखसे छन्दोभा हो जाता।
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy