SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मदनूरका लेख KO १२ विष्णुवर्द्धनष्षत्रिंशतम् । नरेन्द्रमृगराजाख्यो मृगराजपराक्रमः[I] विजयादित्य- भूपालश्चत्वारिंशत्समाष्टभिः १३ [||२] तत्पुत्रः कलिविष्णुवर्द्धनोष्यर्द्धवर्षं । त १४ पुत्रः परचक्ररामापरनामधेयः [[ ] हत्वा भूरिनोडंबराष्ट्र नृपतिमंगिम्महासंग १५ रे गंगानाश्रितगंग कूटशिखरान्निर्जित्य सङ्घ[[ह] लाधीश संकिलमुप्रवल्लभयुतं यो भ [1] - १६ ययित्वा चतुश्चत्वारिंशतमब्दकांश्च विजयादित्यो ररक्ष क्षितिं । [३] तदनुजस्य लब्ध दूसरा पत्र; दूसरी ओर । १७ यौवराज्यस्य विक्रमादित्यस्य सुतश्चालुक्यभीम शर्त [[] तस्याग्रजो विजयादित्यः १८ षण्मासान् [I] तदग्रसूनुरम्म राजस्सप्तवर्षाणि । तत्सूनुमाक्रम्य बालं चालुक्यमीमपि - १९ तृव्ययुद्धमल्लस्य नन्दनस्तालनृपो मासमेकं । नाना - सामन्तवगैरधिकबलयुतैर्म्म २० त्तमातंग सेनैर्हत्वा तं तालराजं विषमरणमुखे सार्द्धमत्युप्रते२१ जाः [] एकाब्दं सम्यगम्भोनिधिवलयवृतामन्वरक्षद्धरित्रीं श्रीमांचालुक्य २२ मीमक्षितिपतितनयो विक्रमादित्यभूपः । [४] पश्चादहमहमिकया विक्रमादित्यास्त २३ म [य]ने राक्षसा इव प्रजाबाधनपरा दायादराजपुत्रा राज्याभिलाषिणो युद्धमल्लराशि० १२
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy