SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ २०० जैन- शिलालेख संग्रह - ५१ य [ ॥ ] अपि च ॥ लक्ष्मीमिन्द्रस्य हन्तु गतवति दिवि यद् बोगाङ्क (h) ५२ महीशे ह []त्वा ल [ १ ] एय- हस्तात्करि तुरग-सितच्छात्रेनि (सिं) ५३ हासनानि । प्रा[दा]त् कृष्णाय राज्ञे क्षित [f]-पति-गणनाव५४ ग्रणी ( : ) प्रतापात् राजा श्री - बृदुगाख्यस्समजनि विजि - ५५ ताराति-चक्रः प्रचण्डः || कश्चातः किन्ने नागादळचपुर-पतिः ५६ कङ्कराजोऽन्तकस्य बिज्जाख्यो दन्तिवर्मा युनि (धि) निजबनवासी स्व ५७ म राजवम्मी शान्तवं शान्तदेशो तुळुवु-गिरि- पतिर्दाम-रिर्द्दर्पभङ्ग [-] चतुर्थ ताम्रपत्र; पहिली बाजू ५८ मध्येऽन्तं नागवर्म्मा भयमतिरभसाद् गङ्ग-गाङ्गेय-भू५९ पात् ।। राजादित्य नरेश्वरं गज घटाटोपेन संदर्पित (म्) ६० जिल्ला देशत एव गण्डुगमहा निद्रोट्य' तञ्जापुरीं नाळ्कोटे६१ प्रमुखादि- दुर्ग-निबहान् दग्ध्वा गजेन्द्रान् हयान् कृष्णा६२ य प्रथितन्धनं स्वयमदात् श्री ग[ - ]ग-नारायणः [I] ६३ आयी । एकान्तमत मदोद्धत- कुत्रादि- कुम्भीन्द्र कुम्भ-सम्भेदं ॥ (I) ६४ नैगम- नयादि कुलिशैरकरोञ्जयदुत्तरङ्ग नृपः ॥ गद्यम् ॥ ६५ सत्यनीतिवाक्य को कुणिवर्म्म-धर्म्ममहाराधिराज परमेश्वर [:] १ 'सितच्छत्र' पढ़ो। २ संभवतः यह पाठ 'किचातः किन्नु' रहा होगा । ३ 'निर्द्धाव्य' पढ़ो |
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy