SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २१४ जैनग्रन्थ-प्रशस्तिसंग्रह १५५. आकाशपंचमीकथा ( ब्रह्मश्रुतसागर ) श्रादिभाग. - सुतं नाभेर्यशस्वत्याः पतिं भरतसद्गुरुम् । आकाशपंचमीं वच्ये नत्वा लोकत्रयप्रभुम् ॥ १॥ अन्तभागः वाचां लीलावतीनां निधिरमल तपाः संयमोदन्वदिन्दुः, श्रीविद्यानन्दसूरिर्जयतु जगति नाकौकसां पूज्यपादः । रंगद्गङ्गातरंगैस्त्रिभुवनपथगास्पर्द्धिनी यस्य कीर्ति श्रादिभाग भूयः शिवाय प्रगुणगुणमणीनां सतां रोहणाद्रिः ॥ १०३ ॥ तस्य श्री श्रुतसागरेण विदुषां वर्येण सौंदर्य---- च्छिष्येण रचि सत्कथानकमिदं पीयूषवर्षोपमम्, सन्तश्चातकवत्पिबंतु जगतामेनोनिदाघः क्षयं भव्यानां वितरंतु पंचगुरवश्चेतोमुदं संपदम् ॥ १०४ ॥ इत्याकाशपञ्चमीव्रतकथा समाप्ता । १५६. मुक्तावलीव्रतकथा (ब्रह्मश्रुतसागर ) - प्रभाचन्द्राऽकलं केष्टविद्यानन्दीडितक्रमाम् । जीवन्मुक्रावलीं नत्वा वच्ये मुक्तावलीव्रतम ||१|| अन्तभाग: ग्रन्थं ग्रन्थिचयं विघय घटनामुमान्य निर्हणम्, यः सम्बोधयते स्म भव्यनिवहं श्रीमूलसंघेऽनघे । श्रीदेवेन्द्रयशास्तदुतपदे निस्तारको वीरवद्विद्यानंदिमुनीश्वरो विजयते चारित्ररत्नाकरः ॥७७॥ तत्पादाम्बुजचिंतनामृतभृतः सर्वज्ञचन्द्रोदये, रङ्गमङ्गतरङ्गशोधितमहीरो विशुद्धाशयः ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy