SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ पुष्पांजलियतकथा २१३ अन्तभाग: श्रानन्दादकलंकदेवचरणाम्भोजालिना दीक्षितो विद्यानंदिमहात्मनां श्रुततपोमूर्तिः परार्थे रतः । साधूनां श्रुतसागरः प्रियतमः कल्याणकीर्त्याग्रहाच्चक्र चारुपुरंदरबतविधि सिद्धय गना-लालसः ॥६३॥ इति पुरंदरविधानोपाख्यानं समाप्तम् । १५३. दशलाक्षिणीव्रतकथा ( ब्रह्मश्रुतसागर ) आदिभागः अर्हतं भारती विद्यानंदिसद्गुरुपंकजम् । प्रणम्य विनयादच्ये दशलाक्षणिक व्रतम् ॥१॥ अन्तभाग: जातः श्रीमति मूलमंघतिलके श्रीकुदकुदान्वये, विद्यानंदिगुरुगरिप्ठमहिमा भव्यात्मसंबुद्धये । तच्छिष्यश्रुतसागरेण रचितं कल्याणकीर्त्याग्रहे शं दयादशलक्षणव्रतमिदं भूयाच्च सत्संपदे ॥६६॥ इति श्रीदशलाक्षणिकवतकथा समाप्ता। १५४. पुष्पांजलिव्रतकथा ( ब्रह्मश्रुतसागर) श्रादिभागः कवीन्द्रमकलंकाख्यं विद्यानन्दं जिनेश्वरम् ! पूज्यपादं प्रणम्यादी वक्ष्ये पुष्पांजलिव्रतम् ॥१॥ अन्तभाग. - स्वस्ति श्रीमति मूलसंघतिलके गच्छे गिमूळ (मुमुख) छिवे, भारत्याः परमार्थपंडितनुतो विद्यादिनन्दी गुरुः । तत्पादाम्बुजयुग्ममत्तमधुलिट् चक्रे नवक्राशयः, सद्वोधः श्रुतसागरः शुभमुपाख्यानं स्तुतस्तार्किकैः ॥१०॥ इति पुष्पांजलिवतकथा समाप्ता ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy