SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ २१५ गन्धदशमीकथा श्रौदार्यादिगुणीधरनवसतिविद्याविनोदस्थिति-- स्तच्छिष्यः श्रुतसागरो विजयतां मुक्तावलीकृद्यतिः ॥७॥ जातो हूंबडवंशमण्डनमणिः श्रीगोपियाख्यः कृती, कांता शीरिति तस्य सद्गुरुमुखोद्भूनेश्व कल्याणकृत् । पुत्रोऽस्यां मतिसागरो मुनिरभूद्रव्योधसम्बोधकः, सोऽयं कारयति स्म निर्मलतपाः शास्त्रं चिरं नन्दतु ॥७॥ इति श्रीमुक्तावलीविधानकथानकं समाप्तम् १५७. निखसप्तमीकथा (ब्रह्मश्रुतसागर) आदिभाग : विद्यानंदं प्रभाचंद्र पूज्यपादं जिनेश्वरम् । नत्वाऽकलंकमावच्मि कथा निदुःखसप्तमीम ॥ अन्तभाग : सकलभुवनभास्वद्भ षणं भव्यसेव्यः समजनि कृतिविद्यानंदिनामा मुनीन्द्रः । श्रतसमुपपदाद्यः सागरस्तस्य सिद्धय , शुचिविधिमिममेष द्योतयामास शिष्यः ॥४३॥ इति निदुखम्पप्तमीविधानोपाख्यानं समाप्तम् । १५८. सुगन्धदशमीकथा (ब्रह्मश्रु तसागर) आदिभाग :- । पादाम्भोजानहं नत्वा श्रीमतां परमेष्ठिनाम् । शृण्वन्तु साधवो वक्ष्ये सुगन्धदशमीकथाम् ॥१॥ अन्तभाग :कृतिरितियतिविद्यानंदिदेवोपदेशाज्जिनविधुवरभक्तेर्वर्णिमस्तु भूताब्धेः । विबुधहृदयमुक्कामालिकेव प्रणीता सुकृतधनसमा गृहतां तां विनीताः ॥६॥ इति श्रीवर्णिना श्रुतसागरेण विरचिता सुगंधदशमीकथा समाप्ता ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy