SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २१२ जैनग्रन्थ प्रशस्तिसंग्रह अन्तभाग: स्वस्ति श्रीमृलसंघेऽभवदमरनुतः पद्मनंदी मुनीन्द्रः शिष्यो देवेन्द्रकीतिर्लसदमलतया भूरिभट्टारकेज्यः । श्रीविद्यानंदिदेवस्तदनुमनुजराजाय॑यत्प्रभयुग्मस्तरिछप्येणारचीदं श्रुतजलनिधिना शास्त्रमानन्दहेतु ॥१६॥ स्वल्पमपि शास्त्रमेतच्छब्दार्थविचित्रभावरचिततया । उद्वेलनवमहाब्धेर्मलमंतर्जातमपनयति ॥१७॥ इति श्रीब्रह्मश्रुतसागरविरचिता चन्दनषष्ठीकथा समाप्ता । १५१. लब्धिविधानकथा (ब्रह्मश्रतसागर) आदिभागः श्रीविद्यानंदिनं पूज्यपादं नत्वा जिनेश्वरम् । कथां लब्धिविधानस्य वच्म्यहं सिद्धिलब्धये ॥१॥ अन्तभागःजयति गुणसमुद्रो वीरनाथो जिनेन्द्रस्तदनु जयति धीमान गौतमः सूरिवर्यः । जयति जगति विद्यानंदिदेवो मुनीन्द्रः श्रुतपदसमुपेतसागरस्तस्य शिष्यः॥५५ तेनेदं चरितं विचित्ररचनं चेतश्चमत्कारक, सर्वव्याधिविनाशिनं गुणकरं श्रीगौतमस्योत्तमम् । चक्र शक्रपुरस्सरैान्यं (रतिमहामान्यैः) सदा सम्पदा धेश्मश्री श्रुतसागराश्रितवतां देयात्सतां मंगलम् ॥१६॥ इतिब्रह्मश्रीश्रुनमागरविरचितं लब्धिविधानोपाख्यानं समाप्तम् । १५२. पुरंदरविधानकथा (ब्रह्मश्रुतसागर) आदिभागः उमारवामिनमहन्तं शिवकोटि महामुनिम् । विद्यानंदिगुरु नया पुरंदरविधि त्रु वे ॥१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy