SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ चन्दनषष्ठीकथा १४८. षोडशकारणकथा ( ब्रह्मश्रुतसागर) श्रादिभागः अयप्रणम्यतीर्थेशं तीर्थेशपदलब्धये । श्रीविद्यानंदिनं माधुब्रुवे षोडशकारणम् ॥१॥ अन्तभाग: श्रीमूलसंघे विबुधप्रपूज्ये श्रीकुदकुंदान्वय उत्तमेऽस्मिन् । विद्यादिनंदी भगवान् बभूव स्ववृत्तसारश्रुतपारमाप्तः ॥६॥ तत्पादभनः श्रुतसागराख्यो देशव्रती संयमिनां वरेण्यः । कल्याणकीर्तमुहुराग्रहेण कथामिमां चारु चकार सिद्धय ॥६॥ इति षोडशकारणोपाख्यानं समाप्तम् । १४६. मेघमालाव्रतकथा (ब्रह्मश्रुतसागर) आदिभागः-- समंताद्भद्रमहतं नन्या विद्यादिनंदिनम् । __ मेघमालावतं मेघमालाशांत्यर्थमुच्यते ॥१॥ अन्तभागः सत्यं वाचि ,हृदि स्मरक्षयमतिर्मोक्षाभिलाषोऽन्तरे, श्रोत्रं साधुजनोत्रिषु प्रतिदिनं सर्वोपकारः करे। यस्यानंदनिधेर्बभूव स विभुर्विद्यादिनन्दी मुनिः, संसेव्यः श्रुतसागरेण विदुषा भूयात्सतां संपदे ॥५१॥ इति मेघमालावतोपाख्यानं समाप्तम्। १५०. चन्दनषष्ठीकथा (ब्रह्मश्रुतसागर) आदिभागः प्रभाचन्द्र पूज्यपादं श्रीविद्यानन्दिनं जिनम् । समन्तभद्रं संस्कृत्य वक्ष्ये चन्दनषष्ठिकाम् ॥१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy