SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ- प्रशस्तिसमह पिबन्तु तां कर्णसुधा बुधोत्तमा महानुभावा श्रुतसागराश्रिता ॥६४॥ विरुद्धमागमात्किचिद्वचा यदि च भाषितम् । २१० तन्मे सरस्वती तु मनते ( मानिते ) मातरर्हसि ॥६५॥ इति सप्तपरमस्थानकथा सम्पूर्णा । १४६. मुकुटसप्तमीकथा ( ब्रह्मश्रुतसागर ) आदिभाग - अन्तभाग श्रीशास्पदीभूत पादद्वितयपकजम् । नचाऽर्हन्त प्रवच्यामि व्रत मुकुटसप्तमी ॥१॥ श्रीमल्लिभूषणगुरो प्रक्टोपदेशाच्चक्रे कथानकमिद श्रुतसागरेण । दशव्रतेन कृतिना सुकृतैकहेतु श वस्तनोविह परत्र भव च नित्यम् ॥६६॥ इति मुकटसप्तमीकथा समाप्ता । १४७. अक्षयनिधिव्रतकथा ( ब्रह्मश्रुतसागर ) श्रदिभाग अत्तभाग पूज्यपादाऽलकार्यविधानद्ववदितम् । प्रणम्य तीर्थंकृद्द व वच्येऽक्षयनिधित्रतम् ॥१॥ गच्छे श्रीमन्मूलसघतिलके सारस्वते विश्रुते, विद्वन्मान्यतम प्रसह्य सुगणे स्वर्गापवर्गप्रदे । विद्यानदिगुरुर्बभूव भविकानदी सता सम्मतस्त पट्टे मुनिमल्लिभूषण गुरर्भहारको नदतु ॥८७॥ तर्कव्याकरणप्रवीणमतिना तस्योपदशाहितस्वांतन श्रुतसागरेण यतिना तेनाऽमुना निर्मितम् । श्रेयोधामनिकाममक्षयनिधि स्वेप्टवत धीमता, कल्याणप्रदमस्तु शास्त्रभितिनस्तत्तद्विदा समुदे ||८|| इत्यक्षयनिधिविधानकथानक समाप्तम् 1
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy