SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थ टिप्पणं-प्रशस्ति तथापि कथ्यते साधो शृणुदत्तावधानतः । बुद्धया विनापि पूर्वायः भाषितं यजिनागमे || धर्माग्व्यनं स कुरुते ताबकतिपयैदिनः। चलचित्तो मुनिर्यातो देशान्तरगमोद्यतः ॥१०॥ प्राप्तः पुरे सकीटाख्ये समानीतो जिनालये। लंबकचुकथाम्नाये सकरू(तू) साधुनंदनः ॥११॥ पडितो सोनिको विद्वान् जिनपादान्जषट्पदः । सम्यग्दृष्टी गुणावासो बुध-शीपशिरोमणिः ॥१२॥ प्रणम्य वचनं प्रोक्तं भो यते कामकेसरे । सरलं सप्ततत्त्वार्थ ममाने कथय प्रभो ॥१३॥ तद्वचनाद्यतिपतिः प्रोवाच शृणु पंडित । कथयामि तवांग्रेऽहं तत्वार्थ यजिनोदित ॥१४॥ पचगुरुनमस्कार कृत्वा तत्वार्थसूत्रसुगमाथे । टि(सट्टि ) पणं करोमि भव्यजन-प्रवोधनाथोय ॥१५॥ (आगे 'मोक्षमार्गस्य नेतार' इत्यादि मंगलपद्यसे टिप्पयाका आरभ है।) अन्तभाग : द्वीपेऽथ जबूपपदे जबूर्वीरुहलक्षिते । भारतं तत्र विख्यातं क्षेत्र षट्खंड[स]जितं ॥४॥ नत्रार्यखंडविदितो जिनतीर्थैरलंकृत । पंचालस्तत्र विषयो जनमोग्व्यप्रदायकः ||५|| श्रीमत्काष्ठान्वये ख्यातः कामकुञ्जरकेशरी। भट्टारकः सुरेन्द्रायो हेमकीर्तिर्मुनीश्वरः ॥६॥ तत्पट्टे निर्मदः शान्तः मायावल्ली-धनंजयः। सर्वग्रन्थार्थविदुषो(?)धर्मचन्द्रो गुणाग्रणीः ॥७॥ तच्छिष्योऽखिलसद्गुणोघजलधिर्मिण्यातमाको मुनिस्त्यालाशेषपरिग्रहो हरिशतैः पूज्याहि..'लालजः।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy