SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ १७२ जैन ग्रन्थ- प्रशस्तिसग्रह जिनदत्तस्य ज्ञानार्थ दिने चैके कृतं मया । शानिना वाचितासी च मा भूः सिमोस्यदूषणं (?) ||१५|| X X X x इत्यंfree चा शुभचन्द्रप्रणीते सप्तमोऽधिकारः समासः ||७|| नाम्नाधिकारः प्रथितोयं यत्रसाधनकर्मणः । समाप्त एपमंत्रोऽयं पूर्ण कुर्यात् शुभंधनः (१) ||१|| इooftorreपः । [ जौहरी मनोहरलाल देहली प्रति ११७. तत्त्वार्थ- टिप्पण ( भ० प्रभावन्द्र ) आदिभाग : सो वम वीरणाहं वीरो वरवीरमा इमजुत्तो । गामाद पंच सहिथ्रो कम्मचुत्रो मोक्खसंपत्ती ||१|| इहैव भारते क्षेत्रे श्रार्य वे(?) सुरसरिप्रये । हिरण्याक्षे (हरनाख्ये) जनपदे जिनतीर्थसमन्विते ||२|| सुनामाख्यं पुरं तत्र विबुधै मंडितं बर । निर्मान संसीनो नयसनार्य-संतती ||३|| लतातसरयूथेन्द्र (?) हरिः क्राधानलाष्टकः । श्री हेमकीर्तिस्तत् शिष्यकः सुधीः || ४ || धर्मचन्द्रो यतिपतिः जैना (काष्ठा) मनाया भ्रभास्करः । तत्पट्टे श्रीप्रभाचंद्रः सर्वसंघसमन्वितः ||५|| धर्माख्यानं च कुर्वन् सन् यावदास्त दिगंबरः । तावदुवाच काल्हूतुक (सुत १) हावासाधुः प्रणम्य च ||६|| अध्यात्मraefer मानसं यस्य निर्मलं । भो मुने सद्गुणावास तत्त्वार्थ कथम प्रभां ॥ ७ ॥ ॥ एतद्वचः समाकर्ण्य प्रोबाचेति कथं मया । विना कथ्यतत्त्वार्थ बहुभेदेन संयुतं ॥८॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy