SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ १७४ जैनग्रन्थ- प्रशस्तिसग्रह तर्कव्याकरणादिशास्त्र सकलाम्भोराशिपारं गतो भव्याभीरुहपूर्णतिग्मकिरणः श्रीमान् प्रभाचन्द्रकः ||८ सर्वसंघसमोपेतः विहरन्नेकदा स वै । समायातः सकीटाख्ये नगरे वैरिदुर्जये ॥६॥ यस्मिन्नुपासका बहवः जिनधर्मपरायणाः । सत्पात्रदानवन्तश्च गुरुपादाब्जपट्पदाः ||१०| • गृहे तत्र ध्वजापट्टादिशोभितं । नाभेयप्रतिबिम्बं यत्राभात्सुग्नराहितं ||११|| तस्मिन् का यन •भिः प्रभाचन्द्रमुनीश्वरैः । स्वहृदि चिंतितं किचित् क्रियते काव्यमुत्तमं ॥१२॥ एतत्सुगममस्माभिस्तत्त्वार्थसार टिप्पणं । ......... शोधयतु बुधाः किचिद्यदि शामन - दूषितं ॥ १३ ॥ श्रस्मिन्संवत्सरे विक्रमादित्यनृपतः गते । चतुर्दशशतेऽनीत नवामोत्पद (शीत्यब्द)संयुते (१४८६) ॥१४॥ भाद्रपदे शुक्लपक्षे पचमवासरे शुभे । arish वैधृतियोगे विशाखाऋतके वरे ||१५|| तत्वार्थ टिप्पणं भद्र प्रभाचन्द्रतपस्विना । कृतमिदं प्रवोधाय जैताख्यब्रह्मचारिणे ||१६|| Trafted व्योग्नि यावद्धरिः सुरालये । तावद्धरः श्रीमज्जैनमघोऽभिनदतात् ||१७| इति श्रीमद्भट्टारक धर्मचद्र शिष्यगणिप्रभाचन्द्रविरचिते तत्वार्थ- टिप्पणिके ब्रह्मचारिजैता माधुहावादेवनामाकिते दशमोऽध्यायः समाप्तः । 1 यस्तुर्यदानपरिपोषित श्रीमत्प्रभाशशियतीश्वर पादलीनः पुत्रान्वितो भुवि स नंदुतु हाबसाधुः ॥ इति [ तत्त्वार्थ- ] सूत्र टिप्पणं समाप्तं ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy