SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ करकण्डु चरित्र - प्रशस्ति मुनीन्दुर्नदतादिदनिजमानंदमंदिरं । सुधाधारोद्विरन्मूर्तिः काममामोदयञ्जनं ॥ इति तत्त्वार्थवृत्तिपदं समाप्तम् । ११४. करकण्डु चरित्र ( भ० शुभचन्द्र ) आदिभाग: श्रीमते श्रुतिसिद्धाय प्रबुद्धाय परात्मने । नमो वृषभनाथाय नग्नाथनताये ||१|| १६६ अन्तभाग: ('श्रीमूल संघेऽजनि पद्मनन्दी' इत्यादि पद्य नं० ३४ से लेकर ४७ तक १४ पत्र प्रायः वे ही हैं जो पाण्डवपुराणकी प्रशस्तिमें पृष्ठ ४६-५० पर नं० १६७ से १८० तक मुद्रित हो चुके हैं । ) करकंडुनरेन्द्रस्य चरितं तेन निम्मितं । जिनेशपूजन प्रीत्येदं समुद्धृत्य शास्त्रतः ॥४८॥ शिष्यस्तस्य समृद्धिबुद्धिविशदो यस्तकर्कवेदी बरो वैराग्यादिविशुद्धिवृद्धि जनकः सर्व्वार्थसुशो महान् । संप्रीत्या सकलादिभूषणमुनिः संशोध्य चेदं शुभ तेनालेखि सुपुस्तकं नरपतेराद्यं सुचंपेशिनः ||४६ || सकलभूषणाद्यसुभूषणो मुनिरभूदिह शास्त्रसंग्रहे । प्रकृतयोधिकृतः सुसहायता पठन-पाठन-लेखन - सद्विधौ ॥५०॥ X X x X श्रीमूलसंघे कृत (ति) नंदिसंघे गच्छे (गणे?) बलात्कार इदं चरित्रं । पूजाफलेद्ध करकंडुराज्ञो भट्टारक श्रीशुभचन्द्रसूरिः ॥५४ || द्वष्टे विक्रमतः शते समझते चैकादशाब्दाधिके (१६११) भाद्रे मासि समुज्वले युगतिथौ खड्ने जवाछे पुरे ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy