SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २७. जैनप्रन्य-प्रशास्तसंग्रह श्रीमच्छीवृषभेश्वरस्य सदने चक्र चरित्रं विट राजः श्रीशुभचन्द्रसूरियतिपश्चंपाधिपस्याद्भुत ॥५५॥ श्रीमत्सकलभूषेण पुराणे पांडचे कृत । माहाय्यं येन तेनाऽत्र तदकारि सुसिद्धये ॥५६॥ इति भट्टारक-श्रीशुभचन्द्रविरचिते मुनिश्रीसकलभूषणसाहाय्यसाक्षे भन्यजन-जे(सं)गीयमान यशोराशिश्रीकरकडुमहाराजचरित करफंडुदीक्षाग्रहण-सर्वार्थसिद्धिगमनवर्णनो नाम पचदशः सर्गः ॥१५॥ देहली सेठ कुँचा मन्दिर प्रति ११५. शांतिकविधि ( पं० धर्मदेव ) प्रादिभाग : प्रणिपत्य जिनान सिद्धानाचार्यान्पाठकान यतीन । सर्वशात्यर्थमाम्नायपूर्वकं शांनिकं वे ॥१॥ अन्त भाग: पारपाटान्वये श्रीमान् वाग्भटः श्रावकोत्तमः । तत्पुत्रो वरदेवोऽभूत्प्रतिष्ठाचारकोविदः ॥१॥ श्रीदत्ताख्यस्तदनुजः सर्वशास्त्रविशारदः । तत्पत्नी मानिनी ख्याता पातिव्रत्यविराजिता ॥२॥ तयोस्तु धर्मदेवाख्यः पुत्रोऽभवदनूद्भवः ।(?) श्रीगोगाख्यस्य विशस्य(१) दूरीकृतकलागुणः (१) ॥३॥ तेनाकारि शुभायेदं शांतिकस्नानमुत्तमं । पठन्तु श्रावकाः सर्वे शोधनीयं महात्मभिः ॥४॥ यावन्मेरमही यावद्यावच्चन्द्रावतारकाः। तावद्भद्राणि पश्यन्तु शातिकम्नानपाटकाः ||५|| इति श्रीपंडितधर्मदेवविरचितं श्रीशातिकपूजाविधानं समाप्तम् । [ जौहरी मनोहरलाल देहली प्रति
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy