SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ जैन ग्रन्थ- प्रशस्तिसंग्रह जीवाजीवास्रवबंध संवरनिर्जरामोक्षास्तन्वं । तत्र सुखदुः स्वज्ञानादिपरिणामलक्षणो जीवः । तद्विपरीतस्त्यजीवः । मिथ्यादर्शनाविरतिप्रमादकषायोगा aadarः । कायवाङ्मनः कर्म योगः । स श्रस्रवः । श्राखवकार्यं बन्धः । श्रासवनिरोधः संवरः । संवरफल निर्जरा । निर्जराफलं मोक्षः । इत्येते सप्तपदार्थाः । तथा विधिप्रतिषेधानुष्ठानपदार्थाविरोधात्र जैनेन्द्रदर्शने । स्वर्ग- केवलार्थिना तपोध्यानादि कर्तव्यं । सर्वजीवा न हंतव्याः । इति वचनात् । 'समितिगुप्तिश्रद्धा क्रिया सपत्नो (१) योग' इति वचनात् । उत्पादविगमद्र ( धौ) व्ययुक्तं सत् । एकं द्रव्यमनंतपर्याममर्थ इति । प्रत्यक्षपरोक्षे द्वे एव प्रमाणे । इति जैनमतस्य निदर्शनमात्रं || १६८ जयति शुभचन्द्रदेवः कंडूर्गणं हरी कबर (न) मार्तंडः । चंडत्रिदंडदूरो राद्धान्तपयोधिपारगो बुधविनुतः ॥ ११३. तत्वार्थवृत्तिपद (प्रभा चन्द्राचार्य) आदिभाग : सिद्धं जिनेन्द्र मलमप्रतिमबोधं त्रैलोक्यवद्यमभिवद्य गतप्रबंध । दुर्वारदुर्जयतमः प्रविभेदनार्क तत्त्वार्थवृत्तिपदमप्रकटं प्रवक्ष्ये ॥ कश्विद्रव्यः प्रसिध्येक (१) नामा प्रत्यासन्ननिष्ठः निष्ठाशब्देन निर्वाणं चारित्र चोच्यते प्रत्यासन्ना निष्ठा यस्यासौ प्रत्यासन्ननिष्ठः । श्रवाम्विसर्ग .. अन्तभाग :--- इति दशमोध्यायः समाप्तः ज्ञानस्वच्छ जलस्सु रत्ननितरा (चय)चारित्रवीचीचयः सिद्धान्तादिसमस्तशास्त्रमलधिः श्रीपद्मनन्दिप्रभुः । तच्छिष्यान्निखिलप्रबोधजननं तत्वार्थवृत्तेः पदं सुव्यक्तं परमागमार्थविषयं जातं प्रभाचन्द्रतः ॥ श्री पद्मनन्दिसैद्धान्तशिष्योऽनेकगुणालयः । प्रभाचन्द्रश्विरं बीयात् पादपूज्यपदे रतः ॥ ...
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy