SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ पड्दर्शनप्रमाणप्रमेयसग्रह-प्रशस्ति तपोनिधिमहायशः सकलचन्द्रभट्टारक: प्रसाधिततपोबलादिविपुलबोधसञ्चक्रतः । अताबुनिधिनेमिचन्द्रमुनिषप्रसादागतात्प्रसाधितमविघ्नतः सपादि बेन घटखंडकं ॥१॥ अमुना माधवचन्द्रदिव्यगणिना विद्यचक्रशिना क्षपणासारमकारि बाहुबलिसन्मंत्रीशसंशप्तये । शककाले शरसूर्यचंद्रगणिते(११२५) बाते पुरे दुल्लके शुभदे दुदुभिवत्सरे विजयतामाचंद्रतारं भुवि ॥१६॥ इति क्षपणासारः समासः । संवत् १८१६ मिति वैशाखवदि ११ दिने । जयपुर तरहपंथी मन्दिर प्रति ११२. षड्दर्शवप्रमाणप्रमेयमंग्रह (शुभचन्द्र ) आदिभाग: साधनंतं समाख्यातं व्यक्तानंतचतुष्टयं । त्रैलोक्ये यस्य साम्राज्यं तस्मै तीर्थकृते नमः।। सकलतीर्थकृदाभिमतप्रमाणप्रमेयानुप्रवेशार्थमिदं । तत्र तावदहतोऽप्रतिहतशासनस्य-तत्त्वज्ञान प्रमाणं । तद्विविधं प्रत्यक्षं परोक्ष च । स्पष्टमाद्यमस्पष्टमन्यत् । त्रिधा च सकलेतरप्रत्यक्ष-परोक्षमेदात् । करणक्रमव्यवधानापोढं सकलप्रत्यक्ष । क्रमान्वितं करणव्यवधानापाढं विकलप्रत्यक्ष। इंद्रियमनोव्यापाराभिमुखेतरार्थापेक्ष परोक्षं । अथवा मतिश्रुतावधिमनःपयंयकेवलभेदात्पंचतयं ।। अन्तभाग :इति नैय्यायिकमतानुप्रवेशः ।। मतसमासः । अमीभिः पुनर्वत्स विवेकमहापर्वतास्टैरप्रमत्तशिखर स्थितैनिनपुरनिवासिभिः जैनलोकरयं दृष्टो नितिनगरोगमनमार्गः । यदुत
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy