SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ १६६ जैनग्रन्थ- प्रशस्तिसंग्रह पद्मद्वयः वंदित श्रीपादपद्मयुगलः तं नेमिचंद्र एवं विधं नेमिचन्द्राचार्य कृतधियः एतच्छास्त्रश्रवणे दत्तचित्ताः श्रोतृजनाः यूयमादरात् निर्भर भक्त्या सदा सर्वकालं नमत वंदना कुरुत । चंद्रेण सह श्लेषो तत्वक्षेऽपि श्रयं सूत्रार्थः संबंधनीयः × × × × × ! अन्तभाग : यः कृष्टि स्पर्द्धकाना व्यतनुत विधिवल्लक्षणं तद्धिकल्पं साकल्येन प्रमाणं नशनविधिमतो मोक्षमंप्राप्त्युपाय । भक्त्या भव्या भजध्वं कृतियतिवृषभं तं सदालोकदृष्टि षट्खंडं श्रीषवाद्यद्वजविभुवलबद्बाहुबल्यर्च्यपादं ॥१०॥ ये कृत्वा धवलां जयादिधवलां सिद्धातटीकां सर्ती चंद्रार्कद्युतवत्समस्तभुवनं प्राकाशयन् संततं । उत्कृष्टं च महापुराणमनिशं तान्संघनिस्तार कान् बंदध्य वर वीरसेन - जिनसेनाचार्यवर्यान् बुधाः ॥ ११॥ कीर्तिश्छत्रयुतस्तपोबलवतश्चारित्रसिहामनः शोलास्त्रः शमचामरः पृथुदयादुर्गः मुहक्कोशवान् । प्रज्ञा चक्रधरः सुयोगसचिवः सिद्धातप्रट्खडक यो रक्षन् मुनिचन्द्रसूरि-सुपति तं नौमि मूर्ध्नादरात् ॥ १२॥१ दुःखौवें जननादिवीचिनिचर्यं मिथ्यात्वनक्राकुलं मोहा नरकादिगर्तममित बोरं भवाभोनिधि । यः सत्पालय तत्व देशनमहा नावाहमुत्तीर्णवान मैद्धाताधिपनेमिचन्द्रगणिनं तं ननमोमि त्रिधा ||१३|| त्रिनेत्रकारकं सकलसंघ निस्तारकं स्मरेभमददारकं नियमसंयमाराधकं । त्रिगौरवनिवारकं श्रुतसमुद्रसंपूरकं नमामि गणधारक सकलचन्द्र भट्टारकं ||१४|
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy