SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ पद्मचरित टिप्पण - प्रशस्ति अन्तभाग:-- विशुद्धमतो मम सच्चरित्रं कुर्वन्तु शुद्धमिह यत्र विपर्ययोक्तं । दीपो भवेत्किल करे न तु यस्य पुंसो दोषो न चास्ति पतने खलु तस्य लोके आचार्य पूर्णेन्दु - समस्तकीर्ति-सरोजकीर्त्यादिनिदेशतो मे । ॥ १६३ कृतं चरित्रं सुपुरांतमाले श्रीपालराज्ञः शंधामनाम्ना ॥ २०६॥ दिवाकरो निशाकरो नदीश्वरोथ भूतलं नभोपि भानि भाति वै घनाथ तारकाः (१) उमापती रमापतिः शचीपतिर्जगत्पतिर्भवेत्स यावदेष कोपि तावदेव राजतां ॥२१० स्वखर्षभूमीन्दुयुते (१७००) सुवत्से शुच्या दशम्यां च शुभाऽश्विनस्य । पुरातमाले सुपुरे महेन ग्रन्थं जगन्नाथसुधीरकार्षीत् ॥२११॥ मंगल श्रीमहाभामत् महाराजमहानग तमन्नाम भो नाथ म (य) तीनां धीमता वरः ॥२१२॥ नामगर्भित - कमलवन्धमिदं । आदिभाग : इति विमलसकला गमावलीमंडित - खंडितानेककुवादि-परिरं जिताखिललोक-सच्चातुरी कातरीकृतमिथ्यात्वनिवहस्य राजेन्द्रकीर्त्ति* मुख्यातेवासिना गद्यपद्यविद्या विनोदाम्बुधिना कविचक्रवर्तिना जगन्नाथनाम्ना कृते सुखनिधाननाम्नि प्रथे विदेहक्षेत्रस्थश्रीपाल - मुक्तिगमननामः पंचमः परिच्छेदः ॥५॥ १०६. पद्मचरित - टिप्पण ( श्रीचन्द्रमुनि ) शंकरं वरदातारं जिनं नत्वा स्तुतं सुरैः । कुर्वे पद्मचरितस्य टिप्पित (पण) गुरुदेशनात ॥ १५ अन्तभाग:--- 'लाडवागड - श्रीप्रवचन सेन- पंडितात्पद्मचरितस्स करायों (माकर्य ) * पूर्वकी सब मंधियोंमें 'नरेन्द्रकीर्ति' नाम है, यहाँ यह 'राजेन्द्रकीर्ति' उसका पर्यागनाम जान पड़ता है।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy