SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ- प्रशस्तिसग्रह शब्दार्थरीतिरूपाढ्या गुणालंकारधारिणी । जिनाच भामिनी भूयात् प्रसिद्धेयं महीतले ||३८|| श्रीमता रूपचन्द्रेण कृतेयं श्रीजिन्नार्हणा । कारिता भगवद्दास - सघराजेन भक्तितः ॥३६॥ आचार्य क श्री जिनेशेन (जिनसेन) भाषितमहापुराणोक्तविधरनुक्रमात । कृते मर्चा जिनकेवलादया भव्यात्मानः सविदधातु मंगल ||४०|| X X X जिन - सिद्ध-महाचार्योपाध्यायसाधवः सदा । कुर्वन्तु संस्तुताः श्रीमद्रूपचन्द्राय मंगल ॥४८॥ १६२ X इति श्रीमत्पंडित रूपचन्द्र-कृतं श्रसघाधिपति - भगवानदास-कारित भगबत्समवसरणाचनविधानं समाभं || १०८. सुखनिधान ( कवि जमनाथ ) श्रादिभाग : नाभेयं करुणासि भव्यपंकज - भास्कर । शाम्यतं मौख्यमदन नमामि भवशान्तये ||१|| X X X श्री श्रीपाल चरित्रस्य रचने महती मम । air प्रजायतेऽत्यंत विदेहस्वस्य चक्रिणः || ४७|| मदबद्ध कलामूढो विद्याभ्यामपरिच्युतः । यह शास्त्रकर्तेति गमिष्यामि हसं बुधा ( धान् १) ||४|| तथा च-- कवयः सिद्धसेनाद्या [वय तु] कवयो मताः । मण्यः पद्मरागाचा ननु काचोपि मेचकः ॥४६॥ परं किमत्र पाडित्यं सरलैर्निनदैखिं (रह?) । रि रचयाम्येष नाम्ना सुखनिधानकं ॥५०॥ X
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy