SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ-प्रशस्तिसग्रह बलात्कारगणश्रीश्रीनंद्याचार्यसत्कशिष्येण श्रीचंद्रमुनिना श्रीमविक्रमादित्यसंवत्सरे सप्ताशीत्यधिकवर्षसहस्र(१०८७) श्रीमद्धाराया श्रीमतो भोजदेवस्य राज्ये पद्मचरित [टिप्पमं कृन]। एवमिदं पद्मचरितटिप्पितं श्रीचन्द्रमुनिकृत ममाममिति । ११०. श्रीदेवताकल्प ( भ० अरिष्टनेमि) प्रादिभाग: प्रणम्य जिनमुत्तग-स्याद्वादनयभासुरं। क्रियते श्रीदेवताकल्प कल्पामरसुसेवित ॥२॥ नामवृत्त-पदन्यास-वर्यालकाहा रिसी। मन्मार्मागी मिता जेनी प्रसन्ना नः सरस्वती ||२|| विद्यानुवादनिलयं श्रुतमारविद्भिभव्योपकार इति चित्य महर्षिभिस्त । सृष्टीकृत पुनरह विधेऽल्पबध नात्यन्तविस्तरकृतं न विदत्यशेषं ॥३॥ मंत्री मविधिोमो देवत्ताराधन किया। यंत्र-मंत्र-प्रयोगाश्च दृश्यन्तेऽत्र विशेषतः ॥४॥ अन्तभाग: श्रीयुवतिमदनपझं राजेन्द्रशिरस्सुशेवरीकृतपद्म । भव्यानिहितपन(१) श्रीवीरसेनपदयुगपद्म ॥२०॥ शिष्यः श्रीवीरसेनस्य विद्वद्विनयनायकः । गुग्णसेनो महारख्यातो मदवादीमकेशरी ॥२१०॥ नस्य शिष्यो भख्यातो विद्वदभोजभास्करः । विशिष्टोऽरिष्टने मीशो दुष्टवादिमदापहः ॥२११॥ रचित नेमिनाथेन त्रैविद्येन यतीशिना। स्थेयाच्छीदेवताकल्पं यावच्चन्द्र-दिवाकरौ ॥२१॥ इत्यरिष्टनेमि-भट्टारकविरचिते श्रीदेवताकल्पे तंत्राधिकारः समाप्तः । [ जौहरी मनोहरलाल देहली प्रति
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy