SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ नेमिनाथपुराण-प्रशस्ति १०५. रात्रिभोजनत्याग-कथा (ब्रह्म नेमिदत्त ) आदिभाग : श्रीमजिनं जगत्पूज्यं भारती भुवनोत्तमाम् । नत्या गुरून्प्रवक्ष्येऽहं रात्रिभोजनवर्जनम् ।।३।। भन्तभाग : जिनपतिमुखपद्मात् निर्गता दिव्यभाषा मुनिपतिशतसेव्या सारतत्त्वप्रकाशा।। कुमतितिमिर नाशा भानुभेव प्रशस्या दिशतु मम मुखानि सर्वलोकैकभूषा ॥१॥ श्रीभट्टारकर्माल्लभूषणगुरुः सूरिश्रुताब्धिः सुधी राचार्यों वरमिहनन्दी सुगुरुः कुर्यात्सता मंगलम् ॥२॥ इति भट्टारकश्रीमल्लिभूपण-शिष्याचार्यश्रीसिहनन्दिगुरूपदेशेन ब्रह्मनेमिदत्तविरचिता रात्रिभोजन-परित्यागफलदृष्टान्त-श्रीनागश्रीकथा समाप्ता। १०६. नेमिनाथ-पुराण (ब्रह्म नेभिदत्त) श्रादिभाग: श्रीमन्नेमि जिनं नत्वा लोकालोकप्रकाशकम् । तत्पुराणमहं वक्ष्ये भव्याना सौख्यदायकम् ॥१॥ भन्तभाग : गच्छे श्रीमति मूलसंघतिलके सारस्वतीये शुमे विद्यानन्दगुरुप्रपट्टकमलोल्लासप्रदो भास्करः । शानध्यानरतः प्रसिद्धमहिमा चारित्रचूडामणिः श्रीभट्टारकमल्लिभूषणगुरुः जीयात्सतां भूतले ॥१॥ प्रोद्यत्सम्यक्त्वरत्नो जिनकथितमहासप्तभंगी-तरंगैः कान्तं मिथ्यामलनिकरः(१) क्रोधनकादिदूरः।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy