SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ प्रशस्तिसंग्रह विद्यविद्याधरचक्रवर्ती भट्टारको भूतलयातकीर्तिः । ज्ञानादिभूषो वरधम्मंमूर्तिस्तदीयवाक्यात् कृतसारवृत्तिः ||६|| महारको भुवि ख्यातो जीयाच्छी ज्ञानभूषणः । तस्य पट्टोदये भानुः प्रभाचन्द्रो वचोनिधिः ||७|| विशदगुणगरिष्टां ज्ञानभूषोगणीन्द्रस्तदनुपदविधाता धर्म्मधर्ता सुभर्त्ता । कुवलयसुखकर्त्ता मोहमिथ्याधहर्ता १५३ तथावि स जयतु यतिनाथः श्रीप्रभाचन्द्रचन्द्रः ||८|| दीक्षा - शिक्षा-पदं दत्तं लक्ष्मीवीरेन्द्र (न्दु ?) सूरिणा । येन मे ज्ञानभूषेण तस्मै श्रीगुरुवे नमः ||६|| आगमेन विरुद्धं यद् व्याकरणेन दूषितं । शुद्धीकृत च तत्सर्वे गुरुभिर्ज्ञान भूषणैः ॥१०॥ त्र हीनादिकं किचिद्रचितं मतिविभ्रमात् । शोधयन्तु महाभव्याः कृपा कृत्वा ममोपरि ||११|| हंसाख्यवनिः येन ग्रन्थोऽयमुपदेशितः । तस्य प्रसादतो वृत्तिः कृत्वा सुमतिकीर्तिना ||१२|| श्रीमद्विक्रमभूपतेः परिमिते वर्षे शते षोडशे । विंशत्यप्रगते (१६२०) सिते शुभतरे भाद्रे दशम्या तिथौ । ईला वृषभालये वृषकरे सुश्रावके धार्मिके सूरिश्रीसुमतीशकीर्ति-विहिता टीका सदा नंदतु || १३ || इति श्रीपंचसंग्रहाऽपरनामलघुगोम्मट्टसार सिद्धातग्रन्थ टीकाया कम्मा सप्ततिनाम सप्तमोऽधिकारः ॥ इति श्रीलघुगोम्मट्टसारटीका [ देहली पंचायती मन्दिर प्रति समाप्ता ॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy