SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ जैनप्रन्थ-प्रशस्तिसंग्रह श्रीमज्जैनेन्द्रवाक्यामृतविशदरसः श्रीजिनेंद्रप्रवृद्धिः जोयान्मे सूरिवों व्रतनिचयलसत्पुण्यपण्यश्रुताब्धिः।।२।। मिथ्यावादान्धकारक्षयकिरणरविः श्रीजिनेद्राघ्रिपद्मदंढे निद्वभक्तिर्जिनगदितमहाज्ञानविज्ञानसिन्धुः । चारित्रोत्कृष्टभारो भवभयहरणो भव्यलोकैकमन्धु र्जीयादाचार्यों विशदगुणनिधिः सिहनन्दी मुनीन्द्रः ॥३॥ यस्योपदेशवमिता(रानो) जिनपगवस्य नेमेः पुराणमतुल शिवसौख्यकारी। चक्रे मयापि तुच्छतमा(?)ऽत्र भक्त्या कुर्यादिमं श्रुततमं मम मंगलानि ॥४॥ (अगले एक पद्ममें नैमिपुराणात्मक श्राशीर्वाद है।) इति श्रीत्रिभुवनैकचूडामणिश्रीनेमिजिनपुराणे भट्टारकश्रीमल्लिभूषणशिष्याचार्यसिहनंदिनामाङ्किते ब्रह्मनेमिदत्तविरचिते श्रीनेमितीर्थकर-परमदेवपंचकल्याणकव्यावर्णनो नाम पोडशोऽधिकारः ॥ १०७. समवसरणपाठ (प० रूपचन्द) भादिभाग : नमस्कृत्यार्हतः सिद्धान सूरीन सत्पाठकान्मुनीन । विदधे केवलज्ञानकल्याणार्चा शुभाप्तये ॥१॥ अन्तभाग: नामेय भुक्तिरुचिरे कुहना निदेशे शुद्धे सलेमपुरवाक्पहिरूपसिद्धे । अग्रोतकान्वयविभूषणगगंगोत्रः श्रीमामटस्य तनयो भगवानदासः॥१॥ तत्पूर्वपत्न्या प्रभवः प्रतापी श्रीब्रह्मदासेति समासवृत्तः । द्वितीय चाचो इति संज्ञिकाया पल्या भवाः पंचसुताः प्रसिद्धाः ॥२॥ हरिवि हरिराजो भूपतिर्भूमिर्वोच्य(१)भवदभयराजः कीर्तिचन्द्रः सुकीर्तिः । तदनुजकविरूपो रूपचन्द्रो वितंद्रो विमलसुमतिचतुर्जेनसिद्धातदक्षः ॥३॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy