SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ प्रा० • पंचसंग्रहटीका प्रशस्ति - कलाविलासः परिपूर्ण वृत्तो दिगम्बरालंकृतिहेतुभूतः । श्रीनन्दिसृरिर्मुनिवृन्दवन्द्यस्तस्मादभूच्चन्द्रसमानकीर्तिः ॥८॥ चार्वाक - बौद्ध-जिन - साङ्ख्य- शिवद्विजाना, वाग्मित्व - वादि - गमकत्व - कवित्व - वित्तः । साहित्य- तर्क - परमागम-भेदभिन्नः, श्रीनन्दिसूरिगगनाङ्गणपूर्णचन्द्रः ||६|| इति समासोऽयं पुण्याश्रवाभिधो ग्रंथः । आदिभाग : [ देहली पंचायती मन्दिर प्रति १०४. प्रा० पंचसंग्रह - टीका ( भ० सुमतिकीर्ति ) 1 ॥१॥ १५५ अन्तभाग:-~ श्रीमूल संघेऽजनि नन्दिसंघो वरो बलात्कार गरणप्रसिद्धः । श्रीकुंदकुंदो वरसूवियों बभौ बुधो भारतिगच्छसारे || १ || तदन्वये देवमुनीन्द्रवंद्यः श्रीपद्मनन्दी जिनधर्म्मनंदी | ततो हि जातो दिविजेन्द्रकी र्तिर्विद्या[[दि]नदी वरधर्म्ममूर्तिः ||२|| तदीयपट्टे नृपमाननीय मल्ल्यादिभूषो मुनिवंदनीयः । ततो हि जातो वरधर्म्मधर्त्ता लक्ष्म्यादिचन्द्रो बहुशिष्यकर्ता ॥३॥ पंचाचाररतो नित्यं सुरिसद्गुणधारकः । लक्ष्मीचंद्रगुरुस्वामी भट्टारक शिरोमणिः ||४|| दुर्वारदुर्वादिकपर्वतानां वज्रायमानो वरवीरचन्द्रः । तदन्वये सूरिवरप्रधानो ज्ञानादिभूषो गणिगच्छराजः ||५||
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy