SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १२० जैनग्रन्थ - प्रशस्तिसंग्रह सद्वाम्वृत्त-पदन्यास-वर्णालंकारहारिणी । सन्मार्गात सदैवाऽस्तु प्रसन्ना नः सरस्वती ||४|| यस्माद्ध्यानं बुधैरिष्टं साक्षान्मोक्षस्य साधनम् । तो मोक्षार्थि भव्येभ्यस्तदेवाऽस्माभिरुच्यते ||५|| अन्वभाग : विपुल-वाङ्मय-वारिधि-तत्वसन्मणि-मयूस्व-लवाश कलाकृतः । स्मरणमात्रमिदं गदितं मया किमिह दृष्टमहो न महात्मभिः || १७६ || नानोपदेशकोशोऽयं सरस्वत्या मदर्पितः । भव्यैराधीयमानोऽपि सर्वदास्त्वक्षयस्थितिः || १७७ ॥ श्रीनन्दनन्दिवत्सः श्रीनन्दीगुरुपदाब्जषट् चरणः । श्रीगुरुदासो नन्द्यान्मुग्धमतिश्रीसरस्वतीसूनुः ॥१७८॥ इति श्रीनन्दिगुरुकृतः योगसग्रहसारः समाप्तः । ८६. भावशतक ( कवि नागराज ) आदिभाग : शुभ्रं क्वचित्क्वचिदतीवसितेतराभं क्वापि प्रफुल्लनवपल्लवसन्निकाशं । तसं क्वचित्कवचन शीतलमस्तु वस्तु कैवल्यसंसृतिपथानुगतं मुदे बः ॥ १ ॥ नागराजशतग्रंथं नागराजेन तन्वता । अकारि गतबक(क्त्र) श्रीर्नागराज गिरागुरुः ||२|| वसंतकाले चकिता नतागी विज्ञाय चक्रीकृतचापदंडं । मनोभवं सौरभशोभमानैरपूरयत् पाणियुगं प्रसूनेः ॥३॥ अन्तभाग :--- श्रासीत्कार्प टिगोत्रसागर-सुधाधामो मुनिः श्रीधनः श्रीविद्याधर इत्यशेषभुषन - प्रख्यातनामा मृतः ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy