SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ योगसंग्रहसार-प्रशस्ति ८४. प्रायश्चिचसमुच्चय-सचूलिक-वृत्ति (श्रीनन्दिगुरु) मादिभाग : शुद्धात्मरूपमापन्न प्रणिपत्य गुरोर्गुरुं । निबन्धनं विधास्येऽहं प्रायश्चित्तसमुच्चये ॥१॥ प्रणम्य परमात्मान केवलं केवलेक्षणं । मयाऽभिधास्यते किंचिच्चूलिकाविनिबन्धनम् ।।२।। अन्तभाग: यः श्रीगुरूपदेशेन प्रायश्चित्तस्य संग्रहः । दासेन श्रीगुरो धो भव्याशय-विशुद्धये ॥१॥ तस्यैषानूदितावृत्तिः श्रीनदिगुरुणा हि सा । विरुद्ध यदभूदत्र तत्क्षाम्यतु सरस्वती ॥२॥ प्रवरगुरुगिरीन्द्र-प्रोद्गता वृत्तिरेषा सकलमलकलंकक्षालनी सजनाना । सुरसरिदिव शश्वत्सेव्यमाना द्विजेन्द्रःप्रभवतु जननूना यावदाचन्द्रतारं ॥३॥ समाप्तोऽयं ग्रन्थः। (वृत्तिसख्या प्रायः २००० श्लोकपरिमाण है) ८५. योगसंग्रहसार ( श्रीनन्दिगुरु) आदिभाग : भद्रं भूरिभवाम्भोधि-शोषिणे दोषमीषिणे । जिनेशशासनायाऽलं कुशासनविशासिने ॥१॥ संयमोदाममारामश्रीगुरोः पादपंकजम्।। वंदे देवेन्द्र-वृन्दोद्यन्मौलिमालाकराचितम् ॥२॥ योगीन्द्रो रुन्द्रयोगाग्नि-दग्धकौन्धनोऽङ्गिनाम् । विश्वको विश्वश्वाऽस्तु मंगलं मंगलाथिनाम् ॥३॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy