SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ भावशतक - प्रशस्ति यः केदार पदारविंद - युगल- प्रत्यग्रपूजाविधिः प्राप्ताशेषपवित्र भव्यविभवैः सार्थीकृतार्थी (थि) श्रमः ॥६७॥ तत्पुत्रः सर्वमित्रं सुरसकविकुलश्रूयमाणोनुकीर्तिः । प्रख्यातोद्यालपादो जगति विजयते शङ्करेशारतंसः || विष्णुर्दैत्येन्द्र युद्ध वितिकरस फलवृत्तकुतरता(?) स्वभार्या लक्ष्मीं निक्षिप्य यस्मिन् विरहति दनश: (१) स्वेच्छया स्वस्थचित्तः ॥ १८॥ तस्माजात जातो निजगुणमणिभिः प्रीणता शेषलोकः काहंकारिकारि स्मितमहिषसुखेष्टकवंशावतंसः । भात श्रीनागराजो परनृपतिशिरो दर्शितोद्यत्प्रतापो राजेतेयं (?) समेते विगलितकलहे वाद्युपद्मालया (?) च ॥९६॥ भारत्यय दिपूस्त्वामामरतरुजाते (१) विवादोस्ति चेत् सागत्वं यदिमन्मथे सकलता नित्यं शशांके यदि । सिहे चेन्नरता जितारियशसो भावच्चचूडामणे (?) स्त्रस्तस्तद्गुण तोपमानघटनागराजप्रभो (१) ॥१००॥ यस्तीक्ष्णाय धीर (?) दुर्द्धरमहा कौक्षेय काक्षेपणा (१) तुभ्यक्षापति बल्लवोदर दरो निशिन्नगर्भायते (?) । सोऽर्यं दुर्जयदाभुयंगनियत (?) प्रौढप्रता[पा]नलज्वालाज्वालखिलीकृतानागरः (?) श्रीनागराजो जयी ||१०१ || इतिश्रीनागराजकृतं भावशतकं सम्पूर्ण ॥ [ बम्बई ऐ०प०स० प्रति नोट- यह प्रति बहुत ही अशुद्ध लिखी हुई है तथा त्रुटियोंसे पूर्ण है। ८७. तस्वसार- टीका ( भ० कमलकीर्ति ) आदिभाग: यदज्ञानं विश्व - भावार्थ- दीपकं संशयादि-इन् । तं बन्दे तत्त्वसारशं देवं सर्वविदावरं ||१|| १२१
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy