SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण - प्रशस्ति सुरेन्द्र मुकटाश्लिष्ट- पादपद्माशुकेशरं । प्रणमामि महावीरं लोकत्रितय-मंगलम् ||२||* वन्दे नेमीश्वरं भक्त्या त्रिदशाधिप-वंदितं । त्रिजगत्पूज्यपादाब्जं समस्ताऽघविनाशनं ॥३॥ X X x श्रीवीर जिननाथोक्तो गौतमं गणनायकं । सोऽर्थः प्राप्तः सुषम् च श्रीजम्बूस्वामिनं ततः ॥ ४६ ॥ विद्युच्चरं ततः कीर्तिमनुत्तरविदं क्रमात् । रविषेणाभिधाचार्ये जिनसेन गुरु ं ततः ॥४७॥ तद्वाक्यरचना प्राप्य मयाऽत्र क्रियते स्फुट | ग्रन्थं सुखेन मनुजा यथा जानंति सत्कथां ||४८ || भद्रबाहुं प्रणम्याथ यतिसंघनमस्कृतं । श्री कुन्दकुन्दाचार्यादीन् मुनीन् रत्नत्रयाकितान् ||४६ गुरु सकलकीर्तिं च श्रुताभोधि महामुनि । भक्त्या भुवनकीर्ति च चचत्कीर्ति तपोनिधि ||५०|| निर्मथान् शुद्ध चारित्रानित्याद्यानपरानपि । अनुक्रमात्संगमुक्तान् रागद्वेषातिगान् सदा ||५१|| तन्मया जिनदासेन संक्षेपादुच्यतेऽधुना । हरिवंशस्य चरित भव्य श्रुति-सुखाकरं ॥ ५२॥ अन्तभाग: श्रीमन्नेमि चरित्रमुत्तममिदं नानाकथापूरित पापध्वान्त-विनाशनैक-तरणिः कारुण्यक्ल्लीवनं । १०१ * ये दोनों श्लोक मूलतः श्रीरविषेणाचार्यकृत पद्मचरितके हैं । अन्य पद्योंकी तरह इन्हे भी ग्रन्थमें उद्धृत किया गया है।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy