SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १०. जैनग्रन्ध-प्रशस्तिसंग्रह ७४. भक्तामरस्तोत्र-वृत्तिः (ब्र० रायमल्ल) आदिभाग: श्रीवर्धमानं प्रणिपत्य मूर्ना दोषैर्व्य पेतं ह्यविरुद्धवाचं । वक्ष्ये फलं तवृषभस्तवस्य सूरीश्वरैर्यत्कथितं क्रमेण ॥१॥ अन्तभाग: सकलेन्द्रोणुरो_तुर्जेसेति वर्णिनः सतः । पादस्नेहेन सिद्धेयं वृत्तिः सारसमुच्चया ॥३॥ (इसके पश्चात् दो श्लोकोंमे काव्योंका फल वर्णन किया है) श्रीमद्हूंबड़वंशमंडणमणिमोति नामा वणिक् । तद्भार्यागुणमंडिता व्रतयुता चम्पामितीताभिधा(?)॥६॥ तत्पुत्रो जिनपादकंजमधुपो रायादिमल्लो व्रती। चक्रे वृत्तिमिमा स्तवस्य नितरा नत्वा श्री(सु ?)वादीदुकं ॥७॥ सप्तषष्ठय किते वर्षे षोडशाख्ये हि संवत(१६६७)। अाषाढश्वेतपक्षस्य पंचम्या बुधवारके ।।८।। प्रीवापुरे महासिन्धोस्तटभागं समाश्रिते । प्रोत्तंग-दुर्ग-सयुक्त श्रीचन्द्रप्रभ-सद्मनि ॥६|| वर्णिनः कर्मसीनाम्नः वचनात् मयकाऽरचि । भक्तामरस्य सद्वृत्तिः रायमल्लेन वर्णिना ॥१०॥ इति श्रीब्रह्मरायमल्ल-विरचिता भक्कामरस्तोत्रवृत्तिः समाप्ता । [ रोहतक मन्दिर प्रति ७५. हरिवंशपुराण ( ब्रह्म जिनदास) आदिमाग: सिद्धं सम्पूर्ण-भव्यार्थ सिद्धेः कारणमुत्तम । प्रशस्त-दर्शज्ञान-चारित्र-प्रतिपादनम् ॥१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy