SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ-प्रशस्तिसग्रह अष्टाविंशं शतं तस्याः प्रमाणं श्लोकपद्यतः । अनुष्टुपसंख्यया पंचचत्वारिशं शतं मतं ॥२॥ विदोषं सगुणं रीतिरसालकारगं मुदे । काव्यं कुर्वीत शब्दार्थरचनानिपुणः कविः ॥३॥ श्रन्तभाग: राज्ञी विट्ठलदेवीति ख्याता शीलविभूषणा । तत्पुत्रः कामिरायाख्यो 'राय' इत्येव विश्रुतः ॥४६॥ तद्भूमिपालपाठार्थमुदितेयमल-क्रिया । सक्षेपेण बुधैापा यद्यत्रास्ति(?) विशोध्यताम् ॥४७॥ इति श्रीमदजितसेनाचार्य-विरचिने शृङ्गारमंजरीनामालंकारे तृतीयः परिच्छेदः ।। (दूसरी प्रतिमे' ) श्रीसेनगणाग्रगण्यतपोलक्ष्मीविराजिताजितसेनदेवयतीश्वरविरचितः शृङ्गारमंजरो नामालकारोऽयम् ।। ६८. शङ्खदेवाष्टक ( भानुकीर्ति) आदिभाग: शतमखशतवन्द्यो मोक्षकान्ताभिनन्द्यो दलितमदनचापः प्राप्तकैवल्यरूपः । कुमतवनकुठारः शङ्खरत्नावतारः त्रिभुवननुतदेवः पातु मा शङ्खदेवः ॥१॥ अन्तभाग : जिनपदकमलालिर्जनभूतेपि कालि मुनिपतिमुनिचन्द्रः शिष्यराजेन्द्रचन्द्रः । १ दोनो प्रति ऐ०प० सरस्वतीभवन बम्बईमें हैं । अगस्त सन् १९२८ में उन्हीं परसे यह प्रशस्ति ली गई थी।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy