SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ शृङ्गारमंजरी - प्रशस्ति ६६. अंजनापवनंजय - नाटक ( कवि हस्तिमल्ल ) आदिभाग : श्रादौ यस्य पुरश्चराचरगुरोरारब्धसंगीतकवक्रे नाट्यरमान् क्रमादभिनयन्नाखडलस्ताडवं । यस्मादाविरभूदचित्यमहिमा वागीश्वराद्भारती स श्रीमान् मुनिसुव्रतो दिशतु वः श्रेयः पुराणः कविः ॥ १ ॥ नाद्यंते सूत्रधारः । मतिप्रसंगेन मारिष । इतस्तावत्प्रविश्य पारिपार्श्वकः । भावं श्रयम् । सूत्रधारः - श्राज्ञापितोऽस्मि परिषदा । यथा । श्रद्य त्वया तत्र भवतः सरस्वती स्वयं वृतपत भंडारगोविन्दस्वामिनः सूनुना, श्रीकुमार-सत्यवाक्य- देवरवल्लभोदय भूषणनामार्यमिश्राणामनुजेन कवेवर्धमानस्याग्रजेन कविना हस्तिमल्लेन विरचित विद्याधरनिबंधन - 'जनापवनंजयनामनाटक यथावत्प्रयोगेन नाटयितव्यमिति । अन्तभाग: श्रीमत्पांड्य महीश्वरे निजभुजादडावलंबीकृते । कर्णा[टा] निमंडल पदनताने कावनी सेवति (१) । तत्प्रीत्यानुमरन् स्वबन्धुनि हैर्विद्वद्भिराप्तैः समं । जैनागारसमेत गमे श्रीहस्तिमल्लो वसन् ॥ निष्क्रान्ताः सर्वे । इति श्रीगोविन्दभट्टारस्वामिनः सूनुना श्रीकुमार - सत्यवाक्य- देवरवल्लभोदयभूषणानामार्यमिश्राणामनुजेन कवेर्वर्धमानस्याग्रजेन कविना हस्तिमल्लेन विरचिते अंजनापवनं जयं नामनाटके सप्तमोऽङ्कः । समाप्तं चेदमंजनापवनंजयं नाम नाटकं । कृतिरियं हस्तिमल्लस्य । श्रदिभाग ८६ ६७. शृङ्गारमंजरी ( अजित सेनाचार्य ) -- श्रीमदादीश्वरं नत्वा सोमवंशभवार्थितः । रायाख्य- जैनभूपने (पार्थ?) वक्ष्ये शृङ्गारमंजरीम् ॥१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy