SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ तत्वार्थसूत्रसुखबोधवृत्ति-प्रशस्ति ११ सकलविमलसूक्ति नुकीर्तिप्रयुक्तिस्त्रिभुवननुतदेवः पातु मा शङ्खदेवः ॥८॥ ६६. तत्वार्थसूत्र-सुखबोधवृत्ति (भ० योगदेव ) आदिभाग: विनष्टसर्वकर्माणं मोक्षमार्गोपदेशकं । तद्गुणोद्भूतिलाभाय सर्वज्ञं जगतो गुरु ॥१॥ आलंबनं भवामोधौ पतता प्राणिना परं । प्रणिपल्य महावीरं लब्धानंतचतुष्टयं ॥२॥ सक्षेपितागमन्यासा मुग्धबुद्धिप्रबोधिका । सुखबोधाभिधा वक्ष्ये वृत्ति तत्त्वार्थगोचरा ॥३॥ पादपूज्य(पूज्यपाद)विद्यानन्दाभ्या यत्तिद्वयमुक्तं तत्केवलं' 'तर्कागमयोः पाठकैरबलाबालादिभितिं न शक्यत ततः संस्कृतप्राकृतपाठकाना सुखजानकारणवृत्तिरियमभिधीयते। ( इसके बाद 'मोक्षमार्गस्य नेतार' इत्यादि मगल पद्य देकर उसकी व्याख्या की है और उसे सूत्रकारकृत सूचित किया है।) अन्तभाग : शुद्धद्धतपःप्रभावपवित्रपादपद्मरजः किजल्कपजस्य मनःकोणकदेशकोडीकृताऽखिलशास्त्रार्थाम्बरस्य पंडितश्रीबन्धुदेवस्य गुणप्रबन्धाऽनु स्मरणाजातानुग्रहेण प्रमाणनयनिर्णीताखिलपदार्थप्रपंचेन श्रीमद्भुजबलभीमभूपाल-मार्तडसभायामनेकधालब्धतर्क-चक्राकत्वेनाबलाब(बा)लादीनामात्मनश्चोपकारार्थ न पाडित्यमदविलासात्सुखबोधाऽभिधा वृत्ति कृता महाभट्टारकेण कुम्भनगरवास्तव्येन पंडितश्रीयोगदेवेन प्रकटयंतु संशोध्य बुधा यदत्रायुक्तमुक्तं किचिन्मतिविभ्रमसंभवादिति ॥ [इति] श्रीप्रचंडपंडितमंडली-मौनव्रतदीक्षागुरोयोंगदेवविदुषः कृतौ सुखबोधाभिधानतत्वार्थवृत्तौ दशमोऽध्यायः समाप्तः।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy