SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ हड जैनग्रन्थ- प्रशस्तिमंग्रह ६४. पंचकल्याणकोद्यापन विधि ( ब० गोपाल ) आदिभाग : श्री वीरनाथं प्रणिपत्य मूर्ध्ना वक्ष्ये जिनाना मुवि पंचकं च कल्याणकाना I अन्तभाग : श्री हेमचन्द्रसुगुरोः परमप्रसादात्सारा स्तुतिः सकललोक मनो मेयं (हरेयं १) । यादतूरपि (?) च कौचविरं जिनाना (?) एकातमास गणना विधिरत्र मुख्यः॥ १ ॥ गोपालवीनाकारीषुकल्याणकवर्णनं । यदि शुद्धमशुद्धं वा शोधयंतु बहुश्रुताः ||२|| इति श्रीब्रह्मभीमा महाह्म गोपालकृत - श्री चतुर्विंशतिजिनपंचकल्याणक समुचयोद्यापन विधिरयं संपूर्णः ॥ ६५. सिद्धचक्र -कथा ( शुभचन्द्र ) श्रदिभाग : प्रणम्य परमात्मानं जगदानन्ददायकं । सिद्धचककथां वक्ष्ये भव्याना शुभहेतवे ॥१॥ अन्तभाग: श्रीपद्मनंदीमुनिराजपट्टे शुभोपदेशी शुभचन्द्रदेवः । श्री सिद्धचक्रस्य कथाSवतारं चकार भव्यांबुजभानुमाली ॥१॥ सम्यग्दृष्टिविशुद्धात्मा जिनधर्मे च वत्सलः । जालाकः कारयामास कथा कल्याणकारिणीं ॥२॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy