SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतपुराण-प्रशस्ति मम्पूर्ण सिद्धात-विचारणैकः धीगे वरो ज्ञातमहाविवेकः । चारित्रपात्रं विधिप्तगात्रः स मे क्रियाद्वोधयुतो रमा हि ॥६४|| अस्यास्ति शिष्यो ललितादिकीर्तिः मुनिः मदा भव्यजनैश्च पूज्यः । दयाचित्तो विनयेन युक्तः प्रभाववान शीलपरश्च विद्वान् ॥६५|| जिनेन्द्रपादाबुज-सत्प्रसादाजीयाच्चिरं श्रीजिनदाससंशः। माकं हि नारायणदास-नाम्ना पुत्रेण सल्लक्षणसयुतेन ॥६६॥ जिनेन्द्रचरणाभोजपूजनं च मवेद्भुवि । यावत्तिष्ठति हेमाद्रिर्यावच्चद्रटिवाकरौ॥६॥ जिनेशवाणी सुखदा च यावत्सतः कृपाश्चि महीतलेऽपि । मुरापगा श्रीजिनदेवभक्तिमहामुनीना निवहः कृपाद्रः ॥६६॥ यावत्पंचनमस्कारमंत्रस्तावदयं शुभः । ग्रंथस्तिष्ठतु पुण्याय वाच्यमानो बुधैर्जनः ॥६६॥ शातिः श्रीजिनमार्गस्य नरेद्रस्य तपोभूता। प्रजाना काव्यकर्तृणा भवतात्सुहृदोऽपि च १७०॥ यत्किंचिदधिकं न्यून शास्त्रेऽस्मिन्नादितं मया । जाड्यात्तज्जिन क्षंतव्य दयासागरवारिज ॥७१।। त्रिवाद्धिवसुसंख्यरनुष्ट्रपश्लोकः(८४३)प्रमाणता। ग्रथस्यास्य सुविद्वद्भिर्जिनदासैः कृता स्वयं ॥७२॥ इति श्रीपडितजिनदासविरचिते मुनिश्रीललितकीर्तिनामाङ्कित होली-रेणुकापर्वचरित्रे दर्शनप्रबोधनाम्नि धूलिपर्व-समयधर्म-प्रशस्तिवर्णनोनाम सप्तमोऽध्यायः। ४६. मुनिसुव्रतपुराण (ब्रह्म कृष्णदास) आदिभाग: देवेन्द्रार्चितसत्पाद पंकजं प्रणमाम्यहं । आदीश्वरं जगन्नाथं सृष्टिधर्मकरं भुवि ।।१।। जयपुर प्रति
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy