SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ-प्रशस्तिसंग्रह सदाचाररता नूनं महाविनयकारिणी । ख्यातनिर्मलकीर्तिश्च शीलसम्यक्त्वसंभृता ॥५१॥ विद्यते ह्य तयोः पुत्रो जिनदासाभिधो वरः। बुधः सजनमर्यादा माननीयो मनीषिणा ॥५२।। अधीती बहुविद्यासु आयुर्वेदे विशेषतः । अपि योऽस्ति महाघीमान् वरिष्टो हि विवेकिना ॥५३॥ नाम्ना भर्तुर्जवणाद(पणादे?)इति ज्ञानदयान्विता । जिनदासाऽभिधानस्य भार्या स्याच्छीलसंभृता ॥५४॥ सती सीतासमा साऽपि भर्तारमनुसारिणी। धर्मदान-क्रियायुक्ता दम्पत्योर्वरयोस्तयोः ॥५५॥ पुत्रोऽस्य(स्ति)नारायणदाससंज्ञो विराजते निर्मललक्षणैहि । स्वर्णप्रभः पंकजपत्रनेत्रः पितामहादृष्टिपयोजभानुः ॥५६॥ स्वकीयवंशाम्बरपूर्णचन्द्रः सुबुद्धिमान् यः शुकनाश(स)कोस्ति । सुहृजनानंदकरो वरिष्ठो दरिद्रवल्ली द्विरदः प्रहृष्टः ॥१७॥ श्रीरणस्तंभसदुर्ग-समीपस्थे मुम्बप्रदे । नानावृक्षः समाकीणें सरोभिः सकजैस्तथा ॥५८|| जिनागारयुते रम्ये नवलक्षपुरे शुभे । वासिना जिनदासेन पंडितेन सुधीमता ॥५६॥ दृष्ट्वा पूर्वकथामेकपंचाशत्(५१)श्लोकसंयुता। पुरे सेरपुरे शांतिनाथचैत्यालये वरे ॥६०॥ वसुखकायशीतांशुमित(१६०८) सवत्सरे तथा। ज्येष्ठमासे सिते पक्षे दशम्या शुक्रवासरे ॥६१॥ अकारि ग्रंथः पूर्णोऽयं नाम्ना दृष्टिप्रबोधकः। श्रेयसे बहुपुण्याय मिथ्यात्वापोहहेतवे ॥६२।। भट्टारक-प्रभाचन्द्र-शिष्यो यो विद्यते भुवि । अनेकगुग्णसम्पन्नी धर्मचन्द्राभिधो मुनिः ॥६॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy