SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ-प्रशस्तिसंग्रह कनकच्चारसंछायं वृषभाकं वृषोद्धुरं । वृषभं जगता साक्षाच्छमणेऽनतसिद्धये ।।२।। अन्तभाग: काष्ठासंघे वरिष्ठेऽजनि मुनिपनुतो रामसेनो भदंतस्तत्पादाभोजसेवाकृत-विमलमतिःश्रीभीमसेनः क्रमेण । तत्पट्टे सोमकीर्तिर्यवनपति-कराभोज-मयूजिताहिरेतत्पट्रोदयाद्रौ जिनकरणलयी श्रीयश कीर्तिरेन:(१)||१|| कमलपतिरिवाभूत्सदुदयाद्यंतसेन उदितविशदपट्टे सूर्यशैलेन तुल्ये । त्रिभुवनपतिन्मथाहिद्वयामक्तचेता स्त्रिभुवनजनकीर्तिनाम तत्पट्टधारी HE | रत्नभूषणभदंत इनाभो न्याय-नाटक-पुगम-सुविद्यः । वादि-कंजर-घटाकर-सिंहस्तत्पदेऽजनि रजनभक्तः ॥६३|| देवतानिकरसेवितपादः श्रीवृषेश विभुपादप्रमादात् । कोमलेन मनसा कुत एप ग्रथ एव विदुपा हृदिहार' ||४|| शोधयंतु विबुधा विविरोधा यत्पुराणमद एव मयोक्तं । सभवन्ति मुजनाः खलु भूमौ ते सदा हितकरा हतपापाः ||५|| इन्द्वष्टषट्चंद्रमितेऽथ वर्ष(१६८१) श्रीकार्तिकाख्ये धवले च पक्षे । जीवे त्रयोदश्यपरान्हया मे कृष्णेन सौख्याय विनिर्मितोऽयं ॥६६॥ लोहपत्तननिवासमहेभ्यो हर्ष एव वणिजामिव हर्षः। तत्सुतः कविविधिः कमनीयो भाति मंगल-सहोदर कृष्णः ॥१७॥ श्रीकल्पवल्लीनगरेगरिष्ठे श्रीब्रह्मचारीश्वर एष कृष्णः । कंठावलंब्यूजितपूरमल्लः प्रवर्द्धमानो हितमाततान ॥६॥ पंचविशतिर्मयुक्तं सहस्त्रयमुत्तमं (३०२५)। श्लोकमंग्व्येति निदिष्टा कृष्णेन कविवेघसा ||६|| इति श्रीपुण्य चन्द्रोदये मुनिसुवतपुराणे श्रीपूरमल्लाके हर्ष-वीरिका देहज
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy